दाक्षि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाक्षिः
दाक्षी
दाक्षयः
सम्बोधन
दाक्षे
दाक्षी
दाक्षयः
द्वितीया
दाक्षिम्
दाक्षी
दाक्षीन्
तृतीया
दाक्षिणा
दाक्षिभ्याम्
दाक्षिभिः
चतुर्थी
दाक्षये
दाक्षिभ्याम्
दाक्षिभ्यः
पञ्चमी
दाक्षेः
दाक्षिभ्याम्
दाक्षिभ्यः
षष्ठी
दाक्षेः
दाक्ष्योः
दाक्षीणाम्
सप्तमी
दाक्षौ
दाक्ष्योः
दाक्षिषु
 
एक
द्वि
बहु
प्रथमा
दाक्षिः
दाक्षी
दाक्षयः
सम्बोधन
दाक्षे
दाक्षी
दाक्षयः
द्वितीया
दाक्षिम्
दाक्षी
दाक्षीन्
तृतीया
दाक्षिणा
दाक्षिभ्याम्
दाक्षिभिः
चतुर्थी
दाक्षये
दाक्षिभ्याम्
दाक्षिभ्यः
पञ्चमी
दाक्षेः
दाक्षिभ्याम्
दाक्षिभ्यः
षष्ठी
दाक्षेः
दाक्ष्योः
दाक्षीणाम्
सप्तमी
दाक्षौ
दाक्ष्योः
दाक्षिषु