दल्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दल्भः
दल्भौ
दल्भाः
सम्बोधन
दल्भ
दल्भौ
दल्भाः
द्वितीया
दल्भम्
दल्भौ
दल्भान्
तृतीया
दल्भेन
दल्भाभ्याम्
दल्भैः
चतुर्थी
दल्भाय
दल्भाभ्याम्
दल्भेभ्यः
पञ्चमी
दल्भात् / दल्भाद्
दल्भाभ्याम्
दल्भेभ्यः
षष्ठी
दल्भस्य
दल्भयोः
दल्भानाम्
सप्तमी
दल्भे
दल्भयोः
दल्भेषु
 
एक
द्वि
बहु
प्रथमा
दल्भः
दल्भौ
दल्भाः
सम्बोधन
दल्भ
दल्भौ
दल्भाः
द्वितीया
दल्भम्
दल्भौ
दल्भान्
तृतीया
दल्भेन
दल्भाभ्याम्
दल्भैः
चतुर्थी
दल्भाय
दल्भाभ्याम्
दल्भेभ्यः
पञ्चमी
दल्भात् / दल्भाद्
दल्भाभ्याम्
दल्भेभ्यः
षष्ठी
दल्भस्य
दल्भयोः
दल्भानाम्
सप्तमी
दल्भे
दल्भयोः
दल्भेषु