दधृष् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधृक् / दधृग्
दधृषौ
दधृषः
सम्बोधन
दधृक् / दधृग्
दधृषौ
दधृषः
द्वितीया
दधृषम्
दधृषौ
दधृषः
तृतीया
दधृषा
दधृग्भ्याम्
दधृग्भिः
चतुर्थी
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
पञ्चमी
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
षष्ठी
दधृषः
दधृषोः
दधृषाम्
सप्तमी
दधृषि
दधृषोः
दधृक्षु
 
एक
द्वि
बहु
प्रथमा
दधृक् / दधृग्
दधृषौ
दधृषः
सम्बोधन
दधृक् / दधृग्
दधृषौ
दधृषः
द्वितीया
दधृषम्
दधृषौ
दधृषः
तृतीया
दधृषा
दधृग्भ्याम्
दधृग्भिः
चतुर्थी
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
पञ्चमी
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
षष्ठी
दधृषः
दधृषोः
दधृषाम्
सप्तमी
दधृषि
दधृषोः
दधृक्षु