दद् + णिच् धातुरूपाणि - ददँ दाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दाद्यते
दाद्येते
दाद्यन्ते
मध्यम
दाद्यसे
दाद्येथे
दाद्यध्वे
उत्तम
दाद्ये
दाद्यावहे
दाद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दादयाञ्चक्रे / दादयांचक्रे / दादयाम्बभूवे / दादयांबभूवे / दादयामाहे
दादयाञ्चक्राते / दादयांचक्राते / दादयाम्बभूवाते / दादयांबभूवाते / दादयामासाते
दादयाञ्चक्रिरे / दादयांचक्रिरे / दादयाम्बभूविरे / दादयांबभूविरे / दादयामासिरे
मध्यम
दादयाञ्चकृषे / दादयांचकृषे / दादयाम्बभूविषे / दादयांबभूविषे / दादयामासिषे
दादयाञ्चक्राथे / दादयांचक्राथे / दादयाम्बभूवाथे / दादयांबभूवाथे / दादयामासाथे
दादयाञ्चकृढ्वे / दादयांचकृढ्वे / दादयाम्बभूविध्वे / दादयांबभूविध्वे / दादयाम्बभूविढ्वे / दादयांबभूविढ्वे / दादयामासिध्वे
उत्तम
दादयाञ्चक्रे / दादयांचक्रे / दादयाम्बभूवे / दादयांबभूवे / दादयामाहे
दादयाञ्चकृवहे / दादयांचकृवहे / दादयाम्बभूविवहे / दादयांबभूविवहे / दादयामासिवहे
दादयाञ्चकृमहे / दादयांचकृमहे / दादयाम्बभूविमहे / दादयांबभूविमहे / दादयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दादिता / दादयिता
दादितारौ / दादयितारौ
दादितारः / दादयितारः
मध्यम
दादितासे / दादयितासे
दादितासाथे / दादयितासाथे
दादिताध्वे / दादयिताध्वे
उत्तम
दादिताहे / दादयिताहे
दादितास्वहे / दादयितास्वहे
दादितास्महे / दादयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दादिष्यते / दादयिष्यते
दादिष्येते / दादयिष्येते
दादिष्यन्ते / दादयिष्यन्ते
मध्यम
दादिष्यसे / दादयिष्यसे
दादिष्येथे / दादयिष्येथे
दादिष्यध्वे / दादयिष्यध्वे
उत्तम
दादिष्ये / दादयिष्ये
दादिष्यावहे / दादयिष्यावहे
दादिष्यामहे / दादयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दाद्यताम्
दाद्येताम्
दाद्यन्ताम्
मध्यम
दाद्यस्व
दाद्येथाम्
दाद्यध्वम्
उत्तम
दाद्यै
दाद्यावहै
दाद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदाद्यत
अदाद्येताम्
अदाद्यन्त
मध्यम
अदाद्यथाः
अदाद्येथाम्
अदाद्यध्वम्
उत्तम
अदाद्ये
अदाद्यावहि
अदाद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दाद्येत
दाद्येयाताम्
दाद्येरन्
मध्यम
दाद्येथाः
दाद्येयाथाम्
दाद्येध्वम्
उत्तम
दाद्येय
दाद्येवहि
दाद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दादिषीष्ट / दादयिषीष्ट
दादिषीयास्ताम् / दादयिषीयास्ताम्
दादिषीरन् / दादयिषीरन्
मध्यम
दादिषीष्ठाः / दादयिषीष्ठाः
दादिषीयास्थाम् / दादयिषीयास्थाम्
दादिषीध्वम् / दादयिषीढ्वम् / दादयिषीध्वम्
उत्तम
दादिषीय / दादयिषीय
दादिषीवहि / दादयिषीवहि
दादिषीमहि / दादयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदादि
अदादिषाताम् / अदादयिषाताम्
अदादिषत / अदादयिषत
मध्यम
अदादिष्ठाः / अदादयिष्ठाः
अदादिषाथाम् / अदादयिषाथाम्
अदादिढ्वम् / अदादयिढ्वम् / अदादयिध्वम्
उत्तम
अदादिषि / अदादयिषि
अदादिष्वहि / अदादयिष्वहि
अदादिष्महि / अदादयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदादिष्यत / अदादयिष्यत
अदादिष्येताम् / अदादयिष्येताम्
अदादिष्यन्त / अदादयिष्यन्त
मध्यम
अदादिष्यथाः / अदादयिष्यथाः
अदादिष्येथाम् / अदादयिष्येथाम्
अदादिष्यध्वम् / अदादयिष्यध्वम्
उत्तम
अदादिष्ये / अदादयिष्ये
अदादिष्यावहि / अदादयिष्यावहि
अदादिष्यामहि / अदादयिष्यामहि