दद् + णिच् धातुरूपाणि - ददँ दाने - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दादयति
दादयतः
दादयन्ति
मध्यम
दादयसि
दादयथः
दादयथ
उत्तम
दादयामि
दादयावः
दादयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दादयते
दादयेते
दादयन्ते
मध्यम
दादयसे
दादयेथे
दादयध्वे
उत्तम
दादये
दादयावहे
दादयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दादयाञ्चकार / दादयांचकार / दादयाम्बभूव / दादयांबभूव / दादयामास
दादयाञ्चक्रतुः / दादयांचक्रतुः / दादयाम्बभूवतुः / दादयांबभूवतुः / दादयामासतुः
दादयाञ्चक्रुः / दादयांचक्रुः / दादयाम्बभूवुः / दादयांबभूवुः / दादयामासुः
मध्यम
दादयाञ्चकर्थ / दादयांचकर्थ / दादयाम्बभूविथ / दादयांबभूविथ / दादयामासिथ
दादयाञ्चक्रथुः / दादयांचक्रथुः / दादयाम्बभूवथुः / दादयांबभूवथुः / दादयामासथुः
दादयाञ्चक्र / दादयांचक्र / दादयाम्बभूव / दादयांबभूव / दादयामास
उत्तम
दादयाञ्चकर / दादयांचकर / दादयाञ्चकार / दादयांचकार / दादयाम्बभूव / दादयांबभूव / दादयामास
दादयाञ्चकृव / दादयांचकृव / दादयाम्बभूविव / दादयांबभूविव / दादयामासिव
दादयाञ्चकृम / दादयांचकृम / दादयाम्बभूविम / दादयांबभूविम / दादयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दादयाञ्चक्रे / दादयांचक्रे / दादयाम्बभूव / दादयांबभूव / दादयामास
दादयाञ्चक्राते / दादयांचक्राते / दादयाम्बभूवतुः / दादयांबभूवतुः / दादयामासतुः
दादयाञ्चक्रिरे / दादयांचक्रिरे / दादयाम्बभूवुः / दादयांबभूवुः / दादयामासुः
मध्यम
दादयाञ्चकृषे / दादयांचकृषे / दादयाम्बभूविथ / दादयांबभूविथ / दादयामासिथ
दादयाञ्चक्राथे / दादयांचक्राथे / दादयाम्बभूवथुः / दादयांबभूवथुः / दादयामासथुः
दादयाञ्चकृढ्वे / दादयांचकृढ्वे / दादयाम्बभूव / दादयांबभूव / दादयामास
उत्तम
दादयाञ्चक्रे / दादयांचक्रे / दादयाम्बभूव / दादयांबभूव / दादयामास
दादयाञ्चकृवहे / दादयांचकृवहे / दादयाम्बभूविव / दादयांबभूविव / दादयामासिव
दादयाञ्चकृमहे / दादयांचकृमहे / दादयाम्बभूविम / दादयांबभूविम / दादयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दादयिता
दादयितारौ
दादयितारः
मध्यम
दादयितासि
दादयितास्थः
दादयितास्थ
उत्तम
दादयितास्मि
दादयितास्वः
दादयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दादयिता
दादयितारौ
दादयितारः
मध्यम
दादयितासे
दादयितासाथे
दादयिताध्वे
उत्तम
दादयिताहे
दादयितास्वहे
दादयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दादयिष्यति
दादयिष्यतः
दादयिष्यन्ति
मध्यम
दादयिष्यसि
दादयिष्यथः
दादयिष्यथ
उत्तम
दादयिष्यामि
दादयिष्यावः
दादयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दादयिष्यते
दादयिष्येते
दादयिष्यन्ते
मध्यम
दादयिष्यसे
दादयिष्येथे
दादयिष्यध्वे
उत्तम
दादयिष्ये
दादयिष्यावहे
दादयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दादयतात् / दादयताद् / दादयतु
दादयताम्
दादयन्तु
मध्यम
दादयतात् / दादयताद् / दादय
दादयतम्
दादयत
उत्तम
दादयानि
दादयाव
दादयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दादयताम्
दादयेताम्
दादयन्ताम्
मध्यम
दादयस्व
दादयेथाम्
दादयध्वम्
उत्तम
दादयै
दादयावहै
दादयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदादयत् / अदादयद्
अदादयताम्
अदादयन्
मध्यम
अदादयः
अदादयतम्
अदादयत
उत्तम
अदादयम्
अदादयाव
अदादयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदादयत
अदादयेताम्
अदादयन्त
मध्यम
अदादयथाः
अदादयेथाम्
अदादयध्वम्
उत्तम
अदादये
अदादयावहि
अदादयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दादयेत् / दादयेद्
दादयेताम्
दादयेयुः
मध्यम
दादयेः
दादयेतम्
दादयेत
उत्तम
दादयेयम्
दादयेव
दादयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दादयेत
दादयेयाताम्
दादयेरन्
मध्यम
दादयेथाः
दादयेयाथाम्
दादयेध्वम्
उत्तम
दादयेय
दादयेवहि
दादयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दाद्यात् / दाद्याद्
दाद्यास्ताम्
दाद्यासुः
मध्यम
दाद्याः
दाद्यास्तम्
दाद्यास्त
उत्तम
दाद्यासम्
दाद्यास्व
दाद्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दादयिषीष्ट
दादयिषीयास्ताम्
दादयिषीरन्
मध्यम
दादयिषीष्ठाः
दादयिषीयास्थाम्
दादयिषीढ्वम् / दादयिषीध्वम्
उत्तम
दादयिषीय
दादयिषीवहि
दादयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदीददत् / अदीददद्
अदीददताम्
अदीददन्
मध्यम
अदीददः
अदीददतम्
अदीददत
उत्तम
अदीददम्
अदीददाव
अदीददाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदीददत
अदीददेताम्
अदीददन्त
मध्यम
अदीददथाः
अदीददेथाम्
अदीददध्वम्
उत्तम
अदीददे
अदीददावहि
अदीददामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदादयिष्यत् / अदादयिष्यद्
अदादयिष्यताम्
अदादयिष्यन्
मध्यम
अदादयिष्यः
अदादयिष्यतम्
अदादयिष्यत
उत्तम
अदादयिष्यम्
अदादयिष्याव
अदादयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदादयिष्यत
अदादयिष्येताम्
अदादयिष्यन्त
मध्यम
अदादयिष्यथाः
अदादयिष्येथाम्
अदादयिष्यध्वम्
उत्तम
अदादयिष्ये
अदादयिष्यावहि
अदादयिष्यामहि