दत्ति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दत्तिः
दत्ती
दत्तयः
सम्बोधन
दत्ते
दत्ती
दत्तयः
द्वितीया
दत्तिम्
दत्ती
दत्तीः
तृतीया
दत्त्या
दत्तिभ्याम्
दत्तिभिः
चतुर्थी
दत्त्यै / दत्तये
दत्तिभ्याम्
दत्तिभ्यः
पञ्चमी
दत्त्याः / दत्तेः
दत्तिभ्याम्
दत्तिभ्यः
षष्ठी
दत्त्याः / दत्तेः
दत्त्योः
दत्तीनाम्
सप्तमी
दत्त्याम् / दत्तौ
दत्त्योः
दत्तिषु
 
एक
द्वि
बहु
प्रथमा
दत्तिः
दत्ती
दत्तयः
सम्बोधन
दत्ते
दत्ती
दत्तयः
द्वितीया
दत्तिम्
दत्ती
दत्तीः
तृतीया
दत्त्या
दत्तिभ्याम्
दत्तिभिः
चतुर्थी
दत्त्यै / दत्तये
दत्तिभ्याम्
दत्तिभ्यः
पञ्चमी
दत्त्याः / दत्तेः
दत्तिभ्याम्
दत्तिभ्यः
षष्ठी
दत्त्याः / दत्तेः
दत्त्योः
दत्तीनाम्
सप्तमी
दत्त्याम् / दत्तौ
दत्त्योः
दत्तिषु