दण्डिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डि
दण्डिनी
दण्डीनि
सम्बोधन
दण्डि / दण्डिन्
दण्डिनी
दण्डीनि
द्वितीया
दण्डि
दण्डिनी
दण्डीनि
तृतीया
दण्डिना
दण्डिभ्याम्
दण्डिभिः
चतुर्थी
दण्डिने
दण्डिभ्याम्
दण्डिभ्यः
पञ्चमी
दण्डिनः
दण्डिभ्याम्
दण्डिभ्यः
षष्ठी
दण्डिनः
दण्डिनोः
दण्डिनाम्
सप्तमी
दण्डिनि
दण्डिनोः
दण्डिषु
 
एक
द्वि
बहु
प्रथमा
दण्डि
दण्डिनी
दण्डीनि
सम्बोधन
दण्डि / दण्डिन्
दण्डिनी
दण्डीनि
द्वितीया
दण्डि
दण्डिनी
दण्डीनि
तृतीया
दण्डिना
दण्डिभ्याम्
दण्डिभिः
चतुर्थी
दण्डिने
दण्डिभ्याम्
दण्डिभ्यः
पञ्चमी
दण्डिनः
दण्डिभ्याम्
दण्डिभ्यः
षष्ठी
दण्डिनः
दण्डिनोः
दण्डिनाम्
सप्तमी
दण्डिनि
दण्डिनोः
दण्डिषु


अन्याः