दण्डिकत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डिकत्वम्
दण्डिकत्वे
दण्डिकत्वानि
सम्बोधन
दण्डिकत्व
दण्डिकत्वे
दण्डिकत्वानि
द्वितीया
दण्डिकत्वम्
दण्डिकत्वे
दण्डिकत्वानि
तृतीया
दण्डिकत्वेन
दण्डिकत्वाभ्याम्
दण्डिकत्वैः
चतुर्थी
दण्डिकत्वाय
दण्डिकत्वाभ्याम्
दण्डिकत्वेभ्यः
पञ्चमी
दण्डिकत्वात् / दण्डिकत्वाद्
दण्डिकत्वाभ्याम्
दण्डिकत्वेभ्यः
षष्ठी
दण्डिकत्वस्य
दण्डिकत्वयोः
दण्डिकत्वानाम्
सप्तमी
दण्डिकत्वे
दण्डिकत्वयोः
दण्डिकत्वेषु
 
एक
द्वि
बहु
प्रथमा
दण्डिकत्वम्
दण्डिकत्वे
दण्डिकत्वानि
सम्बोधन
दण्डिकत्व
दण्डिकत्वे
दण्डिकत्वानि
द्वितीया
दण्डिकत्वम्
दण्डिकत्वे
दण्डिकत्वानि
तृतीया
दण्डिकत्वेन
दण्डिकत्वाभ्याम्
दण्डिकत्वैः
चतुर्थी
दण्डिकत्वाय
दण्डिकत्वाभ्याम्
दण्डिकत्वेभ्यः
पञ्चमी
दण्डिकत्वात् / दण्डिकत्वाद्
दण्डिकत्वाभ्याम्
दण्डिकत्वेभ्यः
षष्ठी
दण्डिकत्वस्य
दण्डिकत्वयोः
दण्डिकत्वानाम्
सप्तमी
दण्डिकत्वे
दण्डिकत्वयोः
दण्डिकत्वेषु