दङ्घ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दङ्घः
दङ्घौ
दङ्घाः
सम्बोधन
दङ्घ
दङ्घौ
दङ्घाः
द्वितीया
दङ्घम्
दङ्घौ
दङ्घान्
तृतीया
दङ्घेन
दङ्घाभ्याम्
दङ्घैः
चतुर्थी
दङ्घाय
दङ्घाभ्याम्
दङ्घेभ्यः
पञ्चमी
दङ्घात् / दङ्घाद्
दङ्घाभ्याम्
दङ्घेभ्यः
षष्ठी
दङ्घस्य
दङ्घयोः
दङ्घानाम्
सप्तमी
दङ्घे
दङ्घयोः
दङ्घेषु
 
एक
द्वि
बहु
प्रथमा
दङ्घः
दङ्घौ
दङ्घाः
सम्बोधन
दङ्घ
दङ्घौ
दङ्घाः
द्वितीया
दङ्घम्
दङ्घौ
दङ्घान्
तृतीया
दङ्घेन
दङ्घाभ्याम्
दङ्घैः
चतुर्थी
दङ्घाय
दङ्घाभ्याम्
दङ्घेभ्यः
पञ्चमी
दङ्घात् / दङ्घाद्
दङ्घाभ्याम्
दङ्घेभ्यः
षष्ठी
दङ्घस्य
दङ्घयोः
दङ्घानाम्
सप्तमी
दङ्घे
दङ्घयोः
दङ्घेषु


अन्याः