दङ्घ् + यङ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दादङ्घ्यते
दादङ्घ्येते
दादङ्घ्यन्ते
मध्यम
दादङ्घ्यसे
दादङ्घ्येथे
दादङ्घ्यध्वे
उत्तम
दादङ्घ्ये
दादङ्घ्यावहे
दादङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दादङ्घाञ्चक्रे / दादङ्घांचक्रे / दादङ्घाम्बभूवे / दादङ्घांबभूवे / दादङ्घामाहे
दादङ्घाञ्चक्राते / दादङ्घांचक्राते / दादङ्घाम्बभूवाते / दादङ्घांबभूवाते / दादङ्घामासाते
दादङ्घाञ्चक्रिरे / दादङ्घांचक्रिरे / दादङ्घाम्बभूविरे / दादङ्घांबभूविरे / दादङ्घामासिरे
मध्यम
दादङ्घाञ्चकृषे / दादङ्घांचकृषे / दादङ्घाम्बभूविषे / दादङ्घांबभूविषे / दादङ्घामासिषे
दादङ्घाञ्चक्राथे / दादङ्घांचक्राथे / दादङ्घाम्बभूवाथे / दादङ्घांबभूवाथे / दादङ्घामासाथे
दादङ्घाञ्चकृढ्वे / दादङ्घांचकृढ्वे / दादङ्घाम्बभूविध्वे / दादङ्घांबभूविध्वे / दादङ्घाम्बभूविढ्वे / दादङ्घांबभूविढ्वे / दादङ्घामासिध्वे
उत्तम
दादङ्घाञ्चक्रे / दादङ्घांचक्रे / दादङ्घाम्बभूवे / दादङ्घांबभूवे / दादङ्घामाहे
दादङ्घाञ्चकृवहे / दादङ्घांचकृवहे / दादङ्घाम्बभूविवहे / दादङ्घांबभूविवहे / दादङ्घामासिवहे
दादङ्घाञ्चकृमहे / दादङ्घांचकृमहे / दादङ्घाम्बभूविमहे / दादङ्घांबभूविमहे / दादङ्घामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दादङ्घिता
दादङ्घितारौ
दादङ्घितारः
मध्यम
दादङ्घितासे
दादङ्घितासाथे
दादङ्घिताध्वे
उत्तम
दादङ्घिताहे
दादङ्घितास्वहे
दादङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दादङ्घिष्यते
दादङ्घिष्येते
दादङ्घिष्यन्ते
मध्यम
दादङ्घिष्यसे
दादङ्घिष्येथे
दादङ्घिष्यध्वे
उत्तम
दादङ्घिष्ये
दादङ्घिष्यावहे
दादङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दादङ्घ्यताम्
दादङ्घ्येताम्
दादङ्घ्यन्ताम्
मध्यम
दादङ्घ्यस्व
दादङ्घ्येथाम्
दादङ्घ्यध्वम्
उत्तम
दादङ्घ्यै
दादङ्घ्यावहै
दादङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदादङ्घ्यत
अदादङ्घ्येताम्
अदादङ्घ्यन्त
मध्यम
अदादङ्घ्यथाः
अदादङ्घ्येथाम्
अदादङ्घ्यध्वम्
उत्तम
अदादङ्घ्ये
अदादङ्घ्यावहि
अदादङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दादङ्घ्येत
दादङ्घ्येयाताम्
दादङ्घ्येरन्
मध्यम
दादङ्घ्येथाः
दादङ्घ्येयाथाम्
दादङ्घ्येध्वम्
उत्तम
दादङ्घ्येय
दादङ्घ्येवहि
दादङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दादङ्घिषीष्ट
दादङ्घिषीयास्ताम्
दादङ्घिषीरन्
मध्यम
दादङ्घिषीष्ठाः
दादङ्घिषीयास्थाम्
दादङ्घिषीध्वम्
उत्तम
दादङ्घिषीय
दादङ्घिषीवहि
दादङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदादङ्घि
अदादङ्घिषाताम्
अदादङ्घिषत
मध्यम
अदादङ्घिष्ठाः
अदादङ्घिषाथाम्
अदादङ्घिढ्वम्
उत्तम
अदादङ्घिषि
अदादङ्घिष्वहि
अदादङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदादङ्घिष्यत
अदादङ्घिष्येताम्
अदादङ्घिष्यन्त
मध्यम
अदादङ्घिष्यथाः
अदादङ्घिष्येथाम्
अदादङ्घिष्यध्वम्
उत्तम
अदादङ्घिष्ये
अदादङ्घिष्यावहि
अदादङ्घिष्यामहि