दक्ष शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दक्षम्
दक्षे
दक्षाणि
सम्बोधन
दक्ष
दक्षे
दक्षाणि
द्वितीया
दक्षम्
दक्षे
दक्षाणि
तृतीया
दक्षेण
दक्षाभ्याम्
दक्षैः
चतुर्थी
दक्षाय
दक्षाभ्याम्
दक्षेभ्यः
पञ्चमी
दक्षात् / दक्षाद्
दक्षाभ्याम्
दक्षेभ्यः
षष्ठी
दक्षस्य
दक्षयोः
दक्षाणाम्
सप्तमी
दक्षे
दक्षयोः
दक्षेषु
 
एक
द्वि
बहु
प्रथमा
दक्षम्
दक्षे
दक्षाणि
सम्बोधन
दक्ष
दक्षे
दक्षाणि
द्वितीया
दक्षम्
दक्षे
दक्षाणि
तृतीया
दक्षेण
दक्षाभ्याम्
दक्षैः
चतुर्थी
दक्षाय
दक्षाभ्याम्
दक्षेभ्यः
पञ्चमी
दक्षात् / दक्षाद्
दक्षाभ्याम्
दक्षेभ्यः
षष्ठी
दक्षस्य
दक्षयोः
दक्षाणाम्
सप्तमी
दक्षे
दक्षयोः
दक्षेषु


अन्याः