दंश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंशः
दंशौ
दंशाः
सम्बोधन
दंश
दंशौ
दंशाः
द्वितीया
दंशम्
दंशौ
दंशान्
तृतीया
दंशेन
दंशाभ्याम्
दंशैः
चतुर्थी
दंशाय
दंशाभ्याम्
दंशेभ्यः
पञ्चमी
दंशात् / दंशाद्
दंशाभ्याम्
दंशेभ्यः
षष्ठी
दंशस्य
दंशयोः
दंशानाम्
सप्तमी
दंशे
दंशयोः
दंशेषु
 
एक
द्वि
बहु
प्रथमा
दंशः
दंशौ
दंशाः
सम्बोधन
दंश
दंशौ
दंशाः
द्वितीया
दंशम्
दंशौ
दंशान्
तृतीया
दंशेन
दंशाभ्याम्
दंशैः
चतुर्थी
दंशाय
दंशाभ्याम्
दंशेभ्यः
पञ्चमी
दंशात् / दंशाद्
दंशाभ्याम्
दंशेभ्यः
षष्ठी
दंशस्य
दंशयोः
दंशानाम्
सप्तमी
दंशे
दंशयोः
दंशेषु


अन्याः