थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किष्यते
तिथङ्किष्येते
तिथङ्किष्यन्ते
मध्यम
तिथङ्किष्यसे
तिथङ्किष्येथे
तिथङ्किष्यध्वे
उत्तम
तिथङ्किष्ये
तिथङ्किष्यावहे
तिथङ्किष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषाञ्चक्रे / तिथङ्किषांचक्रे / तिथङ्किषाम्बभूवे / तिथङ्किषांबभूवे / तिथङ्किषामाहे
तिथङ्किषाञ्चक्राते / तिथङ्किषांचक्राते / तिथङ्किषाम्बभूवाते / तिथङ्किषांबभूवाते / तिथङ्किषामासाते
तिथङ्किषाञ्चक्रिरे / तिथङ्किषांचक्रिरे / तिथङ्किषाम्बभूविरे / तिथङ्किषांबभूविरे / तिथङ्किषामासिरे
मध्यम
तिथङ्किषाञ्चकृषे / तिथङ्किषांचकृषे / तिथङ्किषाम्बभूविषे / तिथङ्किषांबभूविषे / तिथङ्किषामासिषे
तिथङ्किषाञ्चक्राथे / तिथङ्किषांचक्राथे / तिथङ्किषाम्बभूवाथे / तिथङ्किषांबभूवाथे / तिथङ्किषामासाथे
तिथङ्किषाञ्चकृढ्वे / तिथङ्किषांचकृढ्वे / तिथङ्किषाम्बभूविध्वे / तिथङ्किषांबभूविध्वे / तिथङ्किषाम्बभूविढ्वे / तिथङ्किषांबभूविढ्वे / तिथङ्किषामासिध्वे
उत्तम
तिथङ्किषाञ्चक्रे / तिथङ्किषांचक्रे / तिथङ्किषाम्बभूवे / तिथङ्किषांबभूवे / तिथङ्किषामाहे
तिथङ्किषाञ्चकृवहे / तिथङ्किषांचकृवहे / तिथङ्किषाम्बभूविवहे / तिथङ्किषांबभूविवहे / तिथङ्किषामासिवहे
तिथङ्किषाञ्चकृमहे / तिथङ्किषांचकृमहे / तिथङ्किषाम्बभूविमहे / तिथङ्किषांबभूविमहे / तिथङ्किषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषिता
तिथङ्किषितारौ
तिथङ्किषितारः
मध्यम
तिथङ्किषितासे
तिथङ्किषितासाथे
तिथङ्किषिताध्वे
उत्तम
तिथङ्किषिताहे
तिथङ्किषितास्वहे
तिथङ्किषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषिष्यते
तिथङ्किषिष्येते
तिथङ्किषिष्यन्ते
मध्यम
तिथङ्किषिष्यसे
तिथङ्किषिष्येथे
तिथङ्किषिष्यध्वे
उत्तम
तिथङ्किषिष्ये
तिथङ्किषिष्यावहे
तिथङ्किषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किष्यताम्
तिथङ्किष्येताम्
तिथङ्किष्यन्ताम्
मध्यम
तिथङ्किष्यस्व
तिथङ्किष्येथाम्
तिथङ्किष्यध्वम्
उत्तम
तिथङ्किष्यै
तिथङ्किष्यावहै
तिथङ्किष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिथङ्किष्यत
अतिथङ्किष्येताम्
अतिथङ्किष्यन्त
मध्यम
अतिथङ्किष्यथाः
अतिथङ्किष्येथाम्
अतिथङ्किष्यध्वम्
उत्तम
अतिथङ्किष्ये
अतिथङ्किष्यावहि
अतिथङ्किष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किष्येत
तिथङ्किष्येयाताम्
तिथङ्किष्येरन्
मध्यम
तिथङ्किष्येथाः
तिथङ्किष्येयाथाम्
तिथङ्किष्येध्वम्
उत्तम
तिथङ्किष्येय
तिथङ्किष्येवहि
तिथङ्किष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषिषीष्ट
तिथङ्किषिषीयास्ताम्
तिथङ्किषिषीरन्
मध्यम
तिथङ्किषिषीष्ठाः
तिथङ्किषिषीयास्थाम्
तिथङ्किषिषीध्वम्
उत्तम
तिथङ्किषिषीय
तिथङ्किषिषीवहि
तिथङ्किषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिथङ्किषि
अतिथङ्किषिषाताम्
अतिथङ्किषिषत
मध्यम
अतिथङ्किषिष्ठाः
अतिथङ्किषिषाथाम्
अतिथङ्किषिढ्वम्
उत्तम
अतिथङ्किषिषि
अतिथङ्किषिष्वहि
अतिथङ्किषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिथङ्किषिष्यत
अतिथङ्किषिष्येताम्
अतिथङ्किषिष्यन्त
मध्यम
अतिथङ्किषिष्यथाः
अतिथङ्किषिष्येथाम्
अतिथङ्किषिष्यध्वम्
उत्तम
अतिथङ्किषिष्ये
अतिथङ्किषिष्यावहि
अतिथङ्किषिष्यामहि