थङ्कन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थङ्कन्ती
थङ्कन्त्यौ
थङ्कन्त्यः
सम्बोधन
थङ्कन्ति
थङ्कन्त्यौ
थङ्कन्त्यः
द्वितीया
थङ्कन्तीम्
थङ्कन्त्यौ
थङ्कन्तीः
तृतीया
थङ्कन्त्या
थङ्कन्तीभ्याम्
थङ्कन्तीभिः
चतुर्थी
थङ्कन्त्यै
थङ्कन्तीभ्याम्
थङ्कन्तीभ्यः
पञ्चमी
थङ्कन्त्याः
थङ्कन्तीभ्याम्
थङ्कन्तीभ्यः
षष्ठी
थङ्कन्त्याः
थङ्कन्त्योः
थङ्कन्तीनाम्
सप्तमी
थङ्कन्त्याम्
थङ्कन्त्योः
थङ्कन्तीषु
 
एक
द्वि
बहु
प्रथमा
थङ्कन्ती
थङ्कन्त्यौ
थङ्कन्त्यः
सम्बोधन
थङ्कन्ति
थङ्कन्त्यौ
थङ्कन्त्यः
द्वितीया
थङ्कन्तीम्
थङ्कन्त्यौ
थङ्कन्तीः
तृतीया
थङ्कन्त्या
थङ्कन्तीभ्याम्
थङ्कन्तीभिः
चतुर्थी
थङ्कन्त्यै
थङ्कन्तीभ्याम्
थङ्कन्तीभ्यः
पञ्चमी
थङ्कन्त्याः
थङ्कन्तीभ्याम्
थङ्कन्तीभ्यः
षष्ठी
थङ्कन्त्याः
थङ्कन्त्योः
थङ्कन्तीनाम्
सप्तमी
थङ्कन्त्याम्
थङ्कन्त्योः
थङ्कन्तीषु