थङ्कत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थङ्कत् / थङ्कद्
थङ्कन्ती
थङ्कन्ति
सम्बोधन
थङ्कत् / थङ्कद्
थङ्कन्ती
थङ्कन्ति
द्वितीया
थङ्कत् / थङ्कद्
थङ्कन्ती
थङ्कन्ति
तृतीया
थङ्कता
थङ्कद्भ्याम्
थङ्कद्भिः
चतुर्थी
थङ्कते
थङ्कद्भ्याम्
थङ्कद्भ्यः
पञ्चमी
थङ्कतः
थङ्कद्भ्याम्
थङ्कद्भ्यः
षष्ठी
थङ्कतः
थङ्कतोः
थङ्कताम्
सप्तमी
थङ्कति
थङ्कतोः
थङ्कत्सु
 
एक
द्वि
बहु
प्रथमा
थङ्कत् / थङ्कद्
थङ्कन्ती
थङ्कन्ति
सम्बोधन
थङ्कत् / थङ्कद्
थङ्कन्ती
थङ्कन्ति
द्वितीया
थङ्कत् / थङ्कद्
थङ्कन्ती
थङ्कन्ति
तृतीया
थङ्कता
थङ्कद्भ्याम्
थङ्कद्भिः
चतुर्थी
थङ्कते
थङ्कद्भ्याम्
थङ्कद्भ्यः
पञ्चमी
थङ्कतः
थङ्कद्भ्याम्
थङ्कद्भ्यः
षष्ठी
थङ्कतः
थङ्कतोः
थङ्कताम्
सप्तमी
थङ्कति
थङ्कतोः
थङ्कत्सु


अन्याः