त्विष् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्विट् / त्विड्
त्विषौ
त्विषः
सम्बोधन
त्विट् / त्विड्
त्विषौ
त्विषः
द्वितीया
त्विषम्
त्विषौ
त्विषः
तृतीया
त्विषा
त्विड्भ्याम्
त्विड्भिः
चतुर्थी
त्विषे
त्विड्भ्याम्
त्विड्भ्यः
पञ्चमी
त्विषः
त्विड्भ्याम्
त्विड्भ्यः
षष्ठी
त्विषः
त्विषोः
त्विषाम्
सप्तमी
त्विषि
त्विषोः
त्विट्त्सु / त्विट्सु
 
एक
द्वि
बहु
प्रथमा
त्विट् / त्विड्
त्विषौ
त्विषः
सम्बोधन
त्विट् / त्विड्
त्विषौ
त्विषः
द्वितीया
त्विषम्
त्विषौ
त्विषः
तृतीया
त्विषा
त्विड्भ्याम्
त्विड्भिः
चतुर्थी
त्विषे
त्विड्भ्याम्
त्विड्भ्यः
पञ्चमी
त्विषः
त्विड्भ्याम्
त्विड्भ्यः
षष्ठी
त्विषः
त्विषोः
त्विषाम्
सप्तमी
त्विषि
त्विषोः
त्विट्त्सु / त्विट्सु