त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्वङ्ग्यते
त्वङ्ग्येते
त्वङ्ग्यन्ते
मध्यम
त्वङ्ग्यसे
त्वङ्ग्येथे
त्वङ्ग्यध्वे
उत्तम
त्वङ्ग्ये
त्वङ्ग्यावहे
त्वङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तत्वङ्गे
तत्वङ्गाते
तत्वङ्गिरे
मध्यम
तत्वङ्गिषे
तत्वङ्गाथे
तत्वङ्गिध्वे
उत्तम
तत्वङ्गे
तत्वङ्गिवहे
तत्वङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्वङ्गिता
त्वङ्गितारौ
त्वङ्गितारः
मध्यम
त्वङ्गितासे
त्वङ्गितासाथे
त्वङ्गिताध्वे
उत्तम
त्वङ्गिताहे
त्वङ्गितास्वहे
त्वङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्वङ्गिष्यते
त्वङ्गिष्येते
त्वङ्गिष्यन्ते
मध्यम
त्वङ्गिष्यसे
त्वङ्गिष्येथे
त्वङ्गिष्यध्वे
उत्तम
त्वङ्गिष्ये
त्वङ्गिष्यावहे
त्वङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्वङ्ग्यताम्
त्वङ्ग्येताम्
त्वङ्ग्यन्ताम्
मध्यम
त्वङ्ग्यस्व
त्वङ्ग्येथाम्
त्वङ्ग्यध्वम्
उत्तम
त्वङ्ग्यै
त्वङ्ग्यावहै
त्वङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्वङ्ग्यत
अत्वङ्ग्येताम्
अत्वङ्ग्यन्त
मध्यम
अत्वङ्ग्यथाः
अत्वङ्ग्येथाम्
अत्वङ्ग्यध्वम्
उत्तम
अत्वङ्ग्ये
अत्वङ्ग्यावहि
अत्वङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्वङ्ग्येत
त्वङ्ग्येयाताम्
त्वङ्ग्येरन्
मध्यम
त्वङ्ग्येथाः
त्वङ्ग्येयाथाम्
त्वङ्ग्येध्वम्
उत्तम
त्वङ्ग्येय
त्वङ्ग्येवहि
त्वङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्वङ्गिषीष्ट
त्वङ्गिषीयास्ताम्
त्वङ्गिषीरन्
मध्यम
त्वङ्गिषीष्ठाः
त्वङ्गिषीयास्थाम्
त्वङ्गिषीध्वम्
उत्तम
त्वङ्गिषीय
त्वङ्गिषीवहि
त्वङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्वङ्गि
अत्वङ्गिषाताम्
अत्वङ्गिषत
मध्यम
अत्वङ्गिष्ठाः
अत्वङ्गिषाथाम्
अत्वङ्गिढ्वम्
उत्तम
अत्वङ्गिषि
अत्वङ्गिष्वहि
अत्वङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्वङ्गिष्यत
अत्वङ्गिष्येताम्
अत्वङ्गिष्यन्त
मध्यम
अत्वङ्गिष्यथाः
अत्वङ्गिष्येथाम्
अत्वङ्गिष्यध्वम्
उत्तम
अत्वङ्गिष्ये
अत्वङ्गिष्यावहि
अत्वङ्गिष्यामहि