त्वङ्गन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वङ्गन्ती
त्वङ्गन्त्यौ
त्वङ्गन्त्यः
सम्बोधन
त्वङ्गन्ति
त्वङ्गन्त्यौ
त्वङ्गन्त्यः
द्वितीया
त्वङ्गन्तीम्
त्वङ्गन्त्यौ
त्वङ्गन्तीः
तृतीया
त्वङ्गन्त्या
त्वङ्गन्तीभ्याम्
त्वङ्गन्तीभिः
चतुर्थी
त्वङ्गन्त्यै
त्वङ्गन्तीभ्याम्
त्वङ्गन्तीभ्यः
पञ्चमी
त्वङ्गन्त्याः
त्वङ्गन्तीभ्याम्
त्वङ्गन्तीभ्यः
षष्ठी
त्वङ्गन्त्याः
त्वङ्गन्त्योः
त्वङ्गन्तीनाम्
सप्तमी
त्वङ्गन्त्याम्
त्वङ्गन्त्योः
त्वङ्गन्तीषु
 
एक
द्वि
बहु
प्रथमा
त्वङ्गन्ती
त्वङ्गन्त्यौ
त्वङ्गन्त्यः
सम्बोधन
त्वङ्गन्ति
त्वङ्गन्त्यौ
त्वङ्गन्त्यः
द्वितीया
त्वङ्गन्तीम्
त्वङ्गन्त्यौ
त्वङ्गन्तीः
तृतीया
त्वङ्गन्त्या
त्वङ्गन्तीभ्याम्
त्वङ्गन्तीभिः
चतुर्थी
त्वङ्गन्त्यै
त्वङ्गन्तीभ्याम्
त्वङ्गन्तीभ्यः
पञ्चमी
त्वङ्गन्त्याः
त्वङ्गन्तीभ्याम्
त्वङ्गन्तीभ्यः
षष्ठी
त्वङ्गन्त्याः
त्वङ्गन्त्योः
त्वङ्गन्तीनाम्
सप्तमी
त्वङ्गन्त्याम्
त्वङ्गन्त्योः
त्वङ्गन्तीषु