त्वङ्गत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वङ्गत् / त्वङ्गद्
त्वङ्गन्ती
त्वङ्गन्ति
सम्बोधन
त्वङ्गत् / त्वङ्गद्
त्वङ्गन्ती
त्वङ्गन्ति
द्वितीया
त्वङ्गत् / त्वङ्गद्
त्वङ्गन्ती
त्वङ्गन्ति
तृतीया
त्वङ्गता
त्वङ्गद्भ्याम्
त्वङ्गद्भिः
चतुर्थी
त्वङ्गते
त्वङ्गद्भ्याम्
त्वङ्गद्भ्यः
पञ्चमी
त्वङ्गतः
त्वङ्गद्भ्याम्
त्वङ्गद्भ्यः
षष्ठी
त्वङ्गतः
त्वङ्गतोः
त्वङ्गताम्
सप्तमी
त्वङ्गति
त्वङ्गतोः
त्वङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
त्वङ्गत् / त्वङ्गद्
त्वङ्गन्ती
त्वङ्गन्ति
सम्बोधन
त्वङ्गत् / त्वङ्गद्
त्वङ्गन्ती
त्वङ्गन्ति
द्वितीया
त्वङ्गत् / त्वङ्गद्
त्वङ्गन्ती
त्वङ्गन्ति
तृतीया
त्वङ्गता
त्वङ्गद्भ्याम्
त्वङ्गद्भिः
चतुर्थी
त्वङ्गते
त्वङ्गद्भ्याम्
त्वङ्गद्भ्यः
पञ्चमी
त्वङ्गतः
त्वङ्गद्भ्याम्
त्वङ्गद्भ्यः
षष्ठी
त्वङ्गतः
त्वङ्गतोः
त्वङ्गताम्
सप्तमी
त्वङ्गति
त्वङ्गतोः
त्वङ्गत्सु


अन्याः