त्रौक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकः
त्रौकौ
त्रौकाः
सम्बोधन
त्रौक
त्रौकौ
त्रौकाः
द्वितीया
त्रौकम्
त्रौकौ
त्रौकान्
तृतीया
त्रौकेण
त्रौकाभ्याम्
त्रौकैः
चतुर्थी
त्रौकाय
त्रौकाभ्याम्
त्रौकेभ्यः
पञ्चमी
त्रौकात् / त्रौकाद्
त्रौकाभ्याम्
त्रौकेभ्यः
षष्ठी
त्रौकस्य
त्रौकयोः
त्रौकाणाम्
सप्तमी
त्रौके
त्रौकयोः
त्रौकेषु
 
एक
द्वि
बहु
प्रथमा
त्रौकः
त्रौकौ
त्रौकाः
सम्बोधन
त्रौक
त्रौकौ
त्रौकाः
द्वितीया
त्रौकम्
त्रौकौ
त्रौकान्
तृतीया
त्रौकेण
त्रौकाभ्याम्
त्रौकैः
चतुर्थी
त्रौकाय
त्रौकाभ्याम्
त्रौकेभ्यः
पञ्चमी
त्रौकात् / त्रौकाद्
त्रौकाभ्याम्
त्रौकेभ्यः
षष्ठी
त्रौकस्य
त्रौकयोः
त्रौकाणाम्
सप्तमी
त्रौके
त्रौकयोः
त्रौकेषु


अन्याः