त्रिङ्ख् + यङ्लुक् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्ख्यते
तेत्रिङ्ख्येते
तेत्रिङ्ख्यन्ते
मध्यम
तेत्रिङ्ख्यसे
तेत्रिङ्ख्येथे
तेत्रिङ्ख्यध्वे
उत्तम
तेत्रिङ्ख्ये
तेत्रिङ्ख्यावहे
तेत्रिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खाञ्चक्रे / तेत्रिङ्खांचक्रे / तेत्रिङ्खाम्बभूवे / तेत्रिङ्खांबभूवे / तेत्रिङ्खामाहे
तेत्रिङ्खाञ्चक्राते / तेत्रिङ्खांचक्राते / तेत्रिङ्खाम्बभूवाते / तेत्रिङ्खांबभूवाते / तेत्रिङ्खामासाते
तेत्रिङ्खाञ्चक्रिरे / तेत्रिङ्खांचक्रिरे / तेत्रिङ्खाम्बभूविरे / तेत्रिङ्खांबभूविरे / तेत्रिङ्खामासिरे
मध्यम
तेत्रिङ्खाञ्चकृषे / तेत्रिङ्खांचकृषे / तेत्रिङ्खाम्बभूविषे / तेत्रिङ्खांबभूविषे / तेत्रिङ्खामासिषे
तेत्रिङ्खाञ्चक्राथे / तेत्रिङ्खांचक्राथे / तेत्रिङ्खाम्बभूवाथे / तेत्रिङ्खांबभूवाथे / तेत्रिङ्खामासाथे
तेत्रिङ्खाञ्चकृढ्वे / तेत्रिङ्खांचकृढ्वे / तेत्रिङ्खाम्बभूविध्वे / तेत्रिङ्खांबभूविध्वे / तेत्रिङ्खाम्बभूविढ्वे / तेत्रिङ्खांबभूविढ्वे / तेत्रिङ्खामासिध्वे
उत्तम
तेत्रिङ्खाञ्चक्रे / तेत्रिङ्खांचक्रे / तेत्रिङ्खाम्बभूवे / तेत्रिङ्खांबभूवे / तेत्रिङ्खामाहे
तेत्रिङ्खाञ्चकृवहे / तेत्रिङ्खांचकृवहे / तेत्रिङ्खाम्बभूविवहे / तेत्रिङ्खांबभूविवहे / तेत्रिङ्खामासिवहे
तेत्रिङ्खाञ्चकृमहे / तेत्रिङ्खांचकृमहे / तेत्रिङ्खाम्बभूविमहे / तेत्रिङ्खांबभूविमहे / तेत्रिङ्खामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खिता
तेत्रिङ्खितारौ
तेत्रिङ्खितारः
मध्यम
तेत्रिङ्खितासे
तेत्रिङ्खितासाथे
तेत्रिङ्खिताध्वे
उत्तम
तेत्रिङ्खिताहे
तेत्रिङ्खितास्वहे
तेत्रिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खिष्यते
तेत्रिङ्खिष्येते
तेत्रिङ्खिष्यन्ते
मध्यम
तेत्रिङ्खिष्यसे
तेत्रिङ्खिष्येथे
तेत्रिङ्खिष्यध्वे
उत्तम
तेत्रिङ्खिष्ये
तेत्रिङ्खिष्यावहे
तेत्रिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्ख्यताम्
तेत्रिङ्ख्येताम्
तेत्रिङ्ख्यन्ताम्
मध्यम
तेत्रिङ्ख्यस्व
तेत्रिङ्ख्येथाम्
तेत्रिङ्ख्यध्वम्
उत्तम
तेत्रिङ्ख्यै
तेत्रिङ्ख्यावहै
तेत्रिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेत्रिङ्ख्यत
अतेत्रिङ्ख्येताम्
अतेत्रिङ्ख्यन्त
मध्यम
अतेत्रिङ्ख्यथाः
अतेत्रिङ्ख्येथाम्
अतेत्रिङ्ख्यध्वम्
उत्तम
अतेत्रिङ्ख्ये
अतेत्रिङ्ख्यावहि
अतेत्रिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्ख्येत
तेत्रिङ्ख्येयाताम्
तेत्रिङ्ख्येरन्
मध्यम
तेत्रिङ्ख्येथाः
तेत्रिङ्ख्येयाथाम्
तेत्रिङ्ख्येध्वम्
उत्तम
तेत्रिङ्ख्येय
तेत्रिङ्ख्येवहि
तेत्रिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खिषीष्ट
तेत्रिङ्खिषीयास्ताम्
तेत्रिङ्खिषीरन्
मध्यम
तेत्रिङ्खिषीष्ठाः
तेत्रिङ्खिषीयास्थाम्
तेत्रिङ्खिषीध्वम्
उत्तम
तेत्रिङ्खिषीय
तेत्रिङ्खिषीवहि
तेत्रिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेत्रिङ्खि
अतेत्रिङ्खिषाताम्
अतेत्रिङ्खिषत
मध्यम
अतेत्रिङ्खिष्ठाः
अतेत्रिङ्खिषाथाम्
अतेत्रिङ्खिढ्वम्
उत्तम
अतेत्रिङ्खिषि
अतेत्रिङ्खिष्वहि
अतेत्रिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेत्रिङ्खिष्यत
अतेत्रिङ्खिष्येताम्
अतेत्रिङ्खिष्यन्त
मध्यम
अतेत्रिङ्खिष्यथाः
अतेत्रिङ्खिष्येथाम्
अतेत्रिङ्खिष्यध्वम्
उत्तम
अतेत्रिङ्खिष्ये
अतेत्रिङ्खिष्यावहि
अतेत्रिङ्खिष्यामहि