त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिष्यते
तित्रिङ्खयिष्येते
तित्रिङ्खयिष्यन्ते
मध्यम
तित्रिङ्खयिष्यसे
तित्रिङ्खयिष्येथे
तित्रिङ्खयिष्यध्वे
उत्तम
तित्रिङ्खयिष्ये
तित्रिङ्खयिष्यावहे
तित्रिङ्खयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूवे / तित्रिङ्खयिषांबभूवे / तित्रिङ्खयिषामाहे
तित्रिङ्खयिषाञ्चक्राते / तित्रिङ्खयिषांचक्राते / तित्रिङ्खयिषाम्बभूवाते / तित्रिङ्खयिषांबभूवाते / तित्रिङ्खयिषामासाते
तित्रिङ्खयिषाञ्चक्रिरे / तित्रिङ्खयिषांचक्रिरे / तित्रिङ्खयिषाम्बभूविरे / तित्रिङ्खयिषांबभूविरे / तित्रिङ्खयिषामासिरे
मध्यम
तित्रिङ्खयिषाञ्चकृषे / तित्रिङ्खयिषांचकृषे / तित्रिङ्खयिषाम्बभूविषे / तित्रिङ्खयिषांबभूविषे / तित्रिङ्खयिषामासिषे
तित्रिङ्खयिषाञ्चक्राथे / तित्रिङ्खयिषांचक्राथे / तित्रिङ्खयिषाम्बभूवाथे / तित्रिङ्खयिषांबभूवाथे / तित्रिङ्खयिषामासाथे
तित्रिङ्खयिषाञ्चकृढ्वे / तित्रिङ्खयिषांचकृढ्वे / तित्रिङ्खयिषाम्बभूविध्वे / तित्रिङ्खयिषांबभूविध्वे / तित्रिङ्खयिषाम्बभूविढ्वे / तित्रिङ्खयिषांबभूविढ्वे / तित्रिङ्खयिषामासिध्वे
उत्तम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूवे / तित्रिङ्खयिषांबभूवे / तित्रिङ्खयिषामाहे
तित्रिङ्खयिषाञ्चकृवहे / तित्रिङ्खयिषांचकृवहे / तित्रिङ्खयिषाम्बभूविवहे / तित्रिङ्खयिषांबभूविवहे / तित्रिङ्खयिषामासिवहे
तित्रिङ्खयिषाञ्चकृमहे / तित्रिङ्खयिषांचकृमहे / तित्रिङ्खयिषाम्बभूविमहे / तित्रिङ्खयिषांबभूविमहे / तित्रिङ्खयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिता
तित्रिङ्खयिषितारौ
तित्रिङ्खयिषितारः
मध्यम
तित्रिङ्खयिषितासे
तित्रिङ्खयिषितासाथे
तित्रिङ्खयिषिताध्वे
उत्तम
तित्रिङ्खयिषिताहे
तित्रिङ्खयिषितास्वहे
तित्रिङ्खयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यते
तित्रिङ्खयिषिष्येते
तित्रिङ्खयिषिष्यन्ते
मध्यम
तित्रिङ्खयिषिष्यसे
तित्रिङ्खयिषिष्येथे
तित्रिङ्खयिषिष्यध्वे
उत्तम
तित्रिङ्खयिषिष्ये
तित्रिङ्खयिषिष्यावहे
तित्रिङ्खयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिष्यताम्
तित्रिङ्खयिष्येताम्
तित्रिङ्खयिष्यन्ताम्
मध्यम
तित्रिङ्खयिष्यस्व
तित्रिङ्खयिष्येथाम्
तित्रिङ्खयिष्यध्वम्
उत्तम
तित्रिङ्खयिष्यै
तित्रिङ्खयिष्यावहै
तित्रिङ्खयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिष्यत
अतित्रिङ्खयिष्येताम्
अतित्रिङ्खयिष्यन्त
मध्यम
अतित्रिङ्खयिष्यथाः
अतित्रिङ्खयिष्येथाम्
अतित्रिङ्खयिष्यध्वम्
उत्तम
अतित्रिङ्खयिष्ये
अतित्रिङ्खयिष्यावहि
अतित्रिङ्खयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिष्येत
तित्रिङ्खयिष्येयाताम्
तित्रिङ्खयिष्येरन्
मध्यम
तित्रिङ्खयिष्येथाः
तित्रिङ्खयिष्येयाथाम्
तित्रिङ्खयिष्येध्वम्
उत्तम
तित्रिङ्खयिष्येय
तित्रिङ्खयिष्येवहि
तित्रिङ्खयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिषीष्ट
तित्रिङ्खयिषिषीयास्ताम्
तित्रिङ्खयिषिषीरन्
मध्यम
तित्रिङ्खयिषिषीष्ठाः
तित्रिङ्खयिषिषीयास्थाम्
तित्रिङ्खयिषिषीध्वम्
उत्तम
तित्रिङ्खयिषिषीय
तित्रिङ्खयिषिषीवहि
तित्रिङ्खयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषि
अतित्रिङ्खयिषिषाताम्
अतित्रिङ्खयिषिषत
मध्यम
अतित्रिङ्खयिषिष्ठाः
अतित्रिङ्खयिषिषाथाम्
अतित्रिङ्खयिषिढ्वम्
उत्तम
अतित्रिङ्खयिषिषि
अतित्रिङ्खयिषिष्वहि
अतित्रिङ्खयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्यत
अतित्रिङ्खयिषिष्येताम्
अतित्रिङ्खयिषिष्यन्त
मध्यम
अतित्रिङ्खयिषिष्यथाः
अतित्रिङ्खयिषिष्येथाम्
अतित्रिङ्खयिषिष्यध्वम्
उत्तम
अतित्रिङ्खयिषिष्ये
अतित्रिङ्खयिषिष्यावहि
अतित्रिङ्खयिषिष्यामहि