त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषति
तित्रिङ्खयिषतः
तित्रिङ्खयिषन्ति
मध्यम
तित्रिङ्खयिषसि
तित्रिङ्खयिषथः
तित्रिङ्खयिषथ
उत्तम
तित्रिङ्खयिषामि
तित्रिङ्खयिषावः
तित्रिङ्खयिषामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषते
तित्रिङ्खयिषेते
तित्रिङ्खयिषन्ते
मध्यम
तित्रिङ्खयिषसे
तित्रिङ्खयिषेथे
तित्रिङ्खयिषध्वे
उत्तम
तित्रिङ्खयिषे
तित्रिङ्खयिषावहे
तित्रिङ्खयिषामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषाञ्चकार / तित्रिङ्खयिषांचकार / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चक्रतुः / तित्रिङ्खयिषांचक्रतुः / तित्रिङ्खयिषाम्बभूवतुः / तित्रिङ्खयिषांबभूवतुः / तित्रिङ्खयिषामासतुः
तित्रिङ्खयिषाञ्चक्रुः / तित्रिङ्खयिषांचक्रुः / तित्रिङ्खयिषाम्बभूवुः / तित्रिङ्खयिषांबभूवुः / तित्रिङ्खयिषामासुः
मध्यम
तित्रिङ्खयिषाञ्चकर्थ / तित्रिङ्खयिषांचकर्थ / तित्रिङ्खयिषाम्बभूविथ / तित्रिङ्खयिषांबभूविथ / तित्रिङ्खयिषामासिथ
तित्रिङ्खयिषाञ्चक्रथुः / तित्रिङ्खयिषांचक्रथुः / तित्रिङ्खयिषाम्बभूवथुः / तित्रिङ्खयिषांबभूवथुः / तित्रिङ्खयिषामासथुः
तित्रिङ्खयिषाञ्चक्र / तित्रिङ्खयिषांचक्र / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
उत्तम
तित्रिङ्खयिषाञ्चकर / तित्रिङ्खयिषांचकर / तित्रिङ्खयिषाञ्चकार / तित्रिङ्खयिषांचकार / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चकृव / तित्रिङ्खयिषांचकृव / तित्रिङ्खयिषाम्बभूविव / तित्रिङ्खयिषांबभूविव / तित्रिङ्खयिषामासिव
तित्रिङ्खयिषाञ्चकृम / तित्रिङ्खयिषांचकृम / तित्रिङ्खयिषाम्बभूविम / तित्रिङ्खयिषांबभूविम / तित्रिङ्खयिषामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चक्राते / तित्रिङ्खयिषांचक्राते / तित्रिङ्खयिषाम्बभूवतुः / तित्रिङ्खयिषांबभूवतुः / तित्रिङ्खयिषामासतुः
तित्रिङ्खयिषाञ्चक्रिरे / तित्रिङ्खयिषांचक्रिरे / तित्रिङ्खयिषाम्बभूवुः / तित्रिङ्खयिषांबभूवुः / तित्रिङ्खयिषामासुः
मध्यम
तित्रिङ्खयिषाञ्चकृषे / तित्रिङ्खयिषांचकृषे / तित्रिङ्खयिषाम्बभूविथ / तित्रिङ्खयिषांबभूविथ / तित्रिङ्खयिषामासिथ
तित्रिङ्खयिषाञ्चक्राथे / तित्रिङ्खयिषांचक्राथे / तित्रिङ्खयिषाम्बभूवथुः / तित्रिङ्खयिषांबभूवथुः / तित्रिङ्खयिषामासथुः
तित्रिङ्खयिषाञ्चकृढ्वे / तित्रिङ्खयिषांचकृढ्वे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
उत्तम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चकृवहे / तित्रिङ्खयिषांचकृवहे / तित्रिङ्खयिषाम्बभूविव / तित्रिङ्खयिषांबभूविव / तित्रिङ्खयिषामासिव
तित्रिङ्खयिषाञ्चकृमहे / तित्रिङ्खयिषांचकृमहे / तित्रिङ्खयिषाम्बभूविम / तित्रिङ्खयिषांबभूविम / तित्रिङ्खयिषामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिता
तित्रिङ्खयिषितारौ
तित्रिङ्खयिषितारः
मध्यम
तित्रिङ्खयिषितासि
तित्रिङ्खयिषितास्थः
तित्रिङ्खयिषितास्थ
उत्तम
तित्रिङ्खयिषितास्मि
तित्रिङ्खयिषितास्वः
तित्रिङ्खयिषितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिता
तित्रिङ्खयिषितारौ
तित्रिङ्खयिषितारः
मध्यम
तित्रिङ्खयिषितासे
तित्रिङ्खयिषितासाथे
तित्रिङ्खयिषिताध्वे
उत्तम
तित्रिङ्खयिषिताहे
तित्रिङ्खयिषितास्वहे
तित्रिङ्खयिषितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यति
तित्रिङ्खयिषिष्यतः
तित्रिङ्खयिषिष्यन्ति
मध्यम
तित्रिङ्खयिषिष्यसि
तित्रिङ्खयिषिष्यथः
तित्रिङ्खयिषिष्यथ
उत्तम
तित्रिङ्खयिषिष्यामि
तित्रिङ्खयिषिष्यावः
तित्रिङ्खयिषिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यते
तित्रिङ्खयिषिष्येते
तित्रिङ्खयिषिष्यन्ते
मध्यम
तित्रिङ्खयिषिष्यसे
तित्रिङ्खयिषिष्येथे
तित्रिङ्खयिषिष्यध्वे
उत्तम
तित्रिङ्खयिषिष्ये
तित्रिङ्खयिषिष्यावहे
तित्रिङ्खयिषिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषतात् / तित्रिङ्खयिषताद् / तित्रिङ्खयिषतु
तित्रिङ्खयिषताम्
तित्रिङ्खयिषन्तु
मध्यम
तित्रिङ्खयिषतात् / तित्रिङ्खयिषताद् / तित्रिङ्खयिष
तित्रिङ्खयिषतम्
तित्रिङ्खयिषत
उत्तम
तित्रिङ्खयिषाणि
तित्रिङ्खयिषाव
तित्रिङ्खयिषाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषताम्
तित्रिङ्खयिषेताम्
तित्रिङ्खयिषन्ताम्
मध्यम
तित्रिङ्खयिषस्व
तित्रिङ्खयिषेथाम्
तित्रिङ्खयिषध्वम्
उत्तम
तित्रिङ्खयिषै
तित्रिङ्खयिषावहै
तित्रिङ्खयिषामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषत् / अतित्रिङ्खयिषद्
अतित्रिङ्खयिषताम्
अतित्रिङ्खयिषन्
मध्यम
अतित्रिङ्खयिषः
अतित्रिङ्खयिषतम्
अतित्रिङ्खयिषत
उत्तम
अतित्रिङ्खयिषम्
अतित्रिङ्खयिषाव
अतित्रिङ्खयिषाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषत
अतित्रिङ्खयिषेताम्
अतित्रिङ्खयिषन्त
मध्यम
अतित्रिङ्खयिषथाः
अतित्रिङ्खयिषेथाम्
अतित्रिङ्खयिषध्वम्
उत्तम
अतित्रिङ्खयिषे
अतित्रिङ्खयिषावहि
अतित्रिङ्खयिषामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषेत् / तित्रिङ्खयिषेद्
तित्रिङ्खयिषेताम्
तित्रिङ्खयिषेयुः
मध्यम
तित्रिङ्खयिषेः
तित्रिङ्खयिषेतम्
तित्रिङ्खयिषेत
उत्तम
तित्रिङ्खयिषेयम्
तित्रिङ्खयिषेव
तित्रिङ्खयिषेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषेत
तित्रिङ्खयिषेयाताम्
तित्रिङ्खयिषेरन्
मध्यम
तित्रिङ्खयिषेथाः
तित्रिङ्खयिषेयाथाम्
तित्रिङ्खयिषेध्वम्
उत्तम
तित्रिङ्खयिषेय
तित्रिङ्खयिषेवहि
तित्रिङ्खयिषेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिष्यात् / तित्रिङ्खयिष्याद्
तित्रिङ्खयिष्यास्ताम्
तित्रिङ्खयिष्यासुः
मध्यम
तित्रिङ्खयिष्याः
तित्रिङ्खयिष्यास्तम्
तित्रिङ्खयिष्यास्त
उत्तम
तित्रिङ्खयिष्यासम्
तित्रिङ्खयिष्यास्व
तित्रिङ्खयिष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिषीष्ट
तित्रिङ्खयिषिषीयास्ताम्
तित्रिङ्खयिषिषीरन्
मध्यम
तित्रिङ्खयिषिषीष्ठाः
तित्रिङ्खयिषिषीयास्थाम्
तित्रिङ्खयिषिषीध्वम्
उत्तम
तित्रिङ्खयिषिषीय
तित्रिङ्खयिषिषीवहि
तित्रिङ्खयिषिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषीत् / अतित्रिङ्खयिषीद्
अतित्रिङ्खयिषिष्टाम्
अतित्रिङ्खयिषिषुः
मध्यम
अतित्रिङ्खयिषीः
अतित्रिङ्खयिषिष्टम्
अतित्रिङ्खयिषिष्ट
उत्तम
अतित्रिङ्खयिषिषम्
अतित्रिङ्खयिषिष्व
अतित्रिङ्खयिषिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्ट
अतित्रिङ्खयिषिषाताम्
अतित्रिङ्खयिषिषत
मध्यम
अतित्रिङ्खयिषिष्ठाः
अतित्रिङ्खयिषिषाथाम्
अतित्रिङ्खयिषिढ्वम्
उत्तम
अतित्रिङ्खयिषिषि
अतित्रिङ्खयिषिष्वहि
अतित्रिङ्खयिषिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्यत् / अतित्रिङ्खयिषिष्यद्
अतित्रिङ्खयिषिष्यताम्
अतित्रिङ्खयिषिष्यन्
मध्यम
अतित्रिङ्खयिषिष्यः
अतित्रिङ्खयिषिष्यतम्
अतित्रिङ्खयिषिष्यत
उत्तम
अतित्रिङ्खयिषिष्यम्
अतित्रिङ्खयिषिष्याव
अतित्रिङ्खयिषिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्यत
अतित्रिङ्खयिषिष्येताम्
अतित्रिङ्खयिषिष्यन्त
मध्यम
अतित्रिङ्खयिषिष्यथाः
अतित्रिङ्खयिषिष्येथाम्
अतित्रिङ्खयिषिष्यध्वम्
उत्तम
अतित्रिङ्खयिषिष्ये
अतित्रिङ्खयिषिष्यावहि
अतित्रिङ्खयिषिष्यामहि