त्राख शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्राखः
त्राखौ
त्राखाः
सम्बोधन
त्राख
त्राखौ
त्राखाः
द्वितीया
त्राखम्
त्राखौ
त्राखान्
तृतीया
त्राखेण
त्राखाभ्याम्
त्राखैः
चतुर्थी
त्राखाय
त्राखाभ्याम्
त्राखेभ्यः
पञ्चमी
त्राखात् / त्राखाद्
त्राखाभ्याम्
त्राखेभ्यः
षष्ठी
त्राखस्य
त्राखयोः
त्राखाणाम्
सप्तमी
त्राखे
त्राखयोः
त्राखेषु
 
एक
द्वि
बहु
प्रथमा
त्राखः
त्राखौ
त्राखाः
सम्बोधन
त्राख
त्राखौ
त्राखाः
द्वितीया
त्राखम्
त्राखौ
त्राखान्
तृतीया
त्राखेण
त्राखाभ्याम्
त्राखैः
चतुर्थी
त्राखाय
त्राखाभ्याम्
त्राखेभ्यः
पञ्चमी
त्राखात् / त्राखाद्
त्राखाभ्याम्
त्राखेभ्यः
षष्ठी
त्राखस्य
त्राखयोः
त्राखाणाम्
सप्तमी
त्राखे
त्राखयोः
त्राखेषु