त्रन्द् + यङ्लुक् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रद्यते
तात्रद्येते
तात्रद्यन्ते
मध्यम
तात्रद्यसे
तात्रद्येथे
तात्रद्यध्वे
उत्तम
तात्रद्ये
तात्रद्यावहे
तात्रद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रन्दाञ्चक्रे / तात्रन्दांचक्रे / तात्रन्दाम्बभूवे / तात्रन्दांबभूवे / तात्रन्दामाहे
तात्रन्दाञ्चक्राते / तात्रन्दांचक्राते / तात्रन्दाम्बभूवाते / तात्रन्दांबभूवाते / तात्रन्दामासाते
तात्रन्दाञ्चक्रिरे / तात्रन्दांचक्रिरे / तात्रन्दाम्बभूविरे / तात्रन्दांबभूविरे / तात्रन्दामासिरे
मध्यम
तात्रन्दाञ्चकृषे / तात्रन्दांचकृषे / तात्रन्दाम्बभूविषे / तात्रन्दांबभूविषे / तात्रन्दामासिषे
तात्रन्दाञ्चक्राथे / तात्रन्दांचक्राथे / तात्रन्दाम्बभूवाथे / तात्रन्दांबभूवाथे / तात्रन्दामासाथे
तात्रन्दाञ्चकृढ्वे / तात्रन्दांचकृढ्वे / तात्रन्दाम्बभूविध्वे / तात्रन्दांबभूविध्वे / तात्रन्दाम्बभूविढ्वे / तात्रन्दांबभूविढ्वे / तात्रन्दामासिध्वे
उत्तम
तात्रन्दाञ्चक्रे / तात्रन्दांचक्रे / तात्रन्दाम्बभूवे / तात्रन्दांबभूवे / तात्रन्दामाहे
तात्रन्दाञ्चकृवहे / तात्रन्दांचकृवहे / तात्रन्दाम्बभूविवहे / तात्रन्दांबभूविवहे / तात्रन्दामासिवहे
तात्रन्दाञ्चकृमहे / तात्रन्दांचकृमहे / तात्रन्दाम्बभूविमहे / तात्रन्दांबभूविमहे / तात्रन्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रन्दिता
तात्रन्दितारौ
तात्रन्दितारः
मध्यम
तात्रन्दितासे
तात्रन्दितासाथे
तात्रन्दिताध्वे
उत्तम
तात्रन्दिताहे
तात्रन्दितास्वहे
तात्रन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रन्दिष्यते
तात्रन्दिष्येते
तात्रन्दिष्यन्ते
मध्यम
तात्रन्दिष्यसे
तात्रन्दिष्येथे
तात्रन्दिष्यध्वे
उत्तम
तात्रन्दिष्ये
तात्रन्दिष्यावहे
तात्रन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रद्यताम्
तात्रद्येताम्
तात्रद्यन्ताम्
मध्यम
तात्रद्यस्व
तात्रद्येथाम्
तात्रद्यध्वम्
उत्तम
तात्रद्यै
तात्रद्यावहै
तात्रद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतात्रद्यत
अतात्रद्येताम्
अतात्रद्यन्त
मध्यम
अतात्रद्यथाः
अतात्रद्येथाम्
अतात्रद्यध्वम्
उत्तम
अतात्रद्ये
अतात्रद्यावहि
अतात्रद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रद्येत
तात्रद्येयाताम्
तात्रद्येरन्
मध्यम
तात्रद्येथाः
तात्रद्येयाथाम्
तात्रद्येध्वम्
उत्तम
तात्रद्येय
तात्रद्येवहि
तात्रद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रन्दिषीष्ट
तात्रन्दिषीयास्ताम्
तात्रन्दिषीरन्
मध्यम
तात्रन्दिषीष्ठाः
तात्रन्दिषीयास्थाम्
तात्रन्दिषीध्वम्
उत्तम
तात्रन्दिषीय
तात्रन्दिषीवहि
तात्रन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतात्रन्दि
अतात्रन्दिषाताम्
अतात्रन्दिषत
मध्यम
अतात्रन्दिष्ठाः
अतात्रन्दिषाथाम्
अतात्रन्दिढ्वम्
उत्तम
अतात्रन्दिषि
अतात्रन्दिष्वहि
अतात्रन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतात्रन्दिष्यत
अतात्रन्दिष्येताम्
अतात्रन्दिष्यन्त
मध्यम
अतात्रन्दिष्यथाः
अतात्रन्दिष्येथाम्
अतात्रन्दिष्यध्वम्
उत्तम
अतात्रन्दिष्ये
अतात्रन्दिष्यावहि
अतात्रन्दिष्यामहि