त्रन्दिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दिता
त्रन्दिते
त्रन्दिताः
सम्बोधन
त्रन्दिते
त्रन्दिते
त्रन्दिताः
द्वितीया
त्रन्दिताम्
त्रन्दिते
त्रन्दिताः
तृतीया
त्रन्दितया
त्रन्दिताभ्याम्
त्रन्दिताभिः
चतुर्थी
त्रन्दितायै
त्रन्दिताभ्याम्
त्रन्दिताभ्यः
पञ्चमी
त्रन्दितायाः
त्रन्दिताभ्याम्
त्रन्दिताभ्यः
षष्ठी
त्रन्दितायाः
त्रन्दितयोः
त्रन्दितानाम्
सप्तमी
त्रन्दितायाम्
त्रन्दितयोः
त्रन्दितासु
 
एक
द्वि
बहु
प्रथमा
त्रन्दिता
त्रन्दिते
त्रन्दिताः
सम्बोधन
त्रन्दिते
त्रन्दिते
त्रन्दिताः
द्वितीया
त्रन्दिताम्
त्रन्दिते
त्रन्दिताः
तृतीया
त्रन्दितया
त्रन्दिताभ्याम्
त्रन्दिताभिः
चतुर्थी
त्रन्दितायै
त्रन्दिताभ्याम्
त्रन्दिताभ्यः
पञ्चमी
त्रन्दितायाः
त्रन्दिताभ्याम्
त्रन्दिताभ्यः
षष्ठी
त्रन्दितायाः
त्रन्दितयोः
त्रन्दितानाम्
सप्तमी
त्रन्दितायाम्
त्रन्दितयोः
त्रन्दितासु


अन्याः