त्रन्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दितव्या
त्रन्दितव्ये
त्रन्दितव्याः
सम्बोधन
त्रन्दितव्ये
त्रन्दितव्ये
त्रन्दितव्याः
द्वितीया
त्रन्दितव्याम्
त्रन्दितव्ये
त्रन्दितव्याः
तृतीया
त्रन्दितव्यया
त्रन्दितव्याभ्याम्
त्रन्दितव्याभिः
चतुर्थी
त्रन्दितव्यायै
त्रन्दितव्याभ्याम्
त्रन्दितव्याभ्यः
पञ्चमी
त्रन्दितव्यायाः
त्रन्दितव्याभ्याम्
त्रन्दितव्याभ्यः
षष्ठी
त्रन्दितव्यायाः
त्रन्दितव्ययोः
त्रन्दितव्यानाम्
सप्तमी
त्रन्दितव्यायाम्
त्रन्दितव्ययोः
त्रन्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
त्रन्दितव्या
त्रन्दितव्ये
त्रन्दितव्याः
सम्बोधन
त्रन्दितव्ये
त्रन्दितव्ये
त्रन्दितव्याः
द्वितीया
त्रन्दितव्याम्
त्रन्दितव्ये
त्रन्दितव्याः
तृतीया
त्रन्दितव्यया
त्रन्दितव्याभ्याम्
त्रन्दितव्याभिः
चतुर्थी
त्रन्दितव्यायै
त्रन्दितव्याभ्याम्
त्रन्दितव्याभ्यः
पञ्चमी
त्रन्दितव्यायाः
त्रन्दितव्याभ्याम्
त्रन्दितव्याभ्यः
षष्ठी
त्रन्दितव्यायाः
त्रन्दितव्ययोः
त्रन्दितव्यानाम्
सप्तमी
त्रन्दितव्यायाम्
त्रन्दितव्ययोः
त्रन्दितव्यासु


अन्याः