त्रन्दन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दनम्
त्रन्दने
त्रन्दनानि
सम्बोधन
त्रन्दन
त्रन्दने
त्रन्दनानि
द्वितीया
त्रन्दनम्
त्रन्दने
त्रन्दनानि
तृतीया
त्रन्दनेन
त्रन्दनाभ्याम्
त्रन्दनैः
चतुर्थी
त्रन्दनाय
त्रन्दनाभ्याम्
त्रन्दनेभ्यः
पञ्चमी
त्रन्दनात् / त्रन्दनाद्
त्रन्दनाभ्याम्
त्रन्दनेभ्यः
षष्ठी
त्रन्दनस्य
त्रन्दनयोः
त्रन्दनानाम्
सप्तमी
त्रन्दने
त्रन्दनयोः
त्रन्दनेषु
 
एक
द्वि
बहु
प्रथमा
त्रन्दनम्
त्रन्दने
त्रन्दनानि
सम्बोधन
त्रन्दन
त्रन्दने
त्रन्दनानि
द्वितीया
त्रन्दनम्
त्रन्दने
त्रन्दनानि
तृतीया
त्रन्दनेन
त्रन्दनाभ्याम्
त्रन्दनैः
चतुर्थी
त्रन्दनाय
त्रन्दनाभ्याम्
त्रन्दनेभ्यः
पञ्चमी
त्रन्दनात् / त्रन्दनाद्
त्रन्दनाभ्याम्
त्रन्दनेभ्यः
षष्ठी
त्रन्दनस्य
त्रन्दनयोः
त्रन्दनानाम्
सप्तमी
त्रन्दने
त्रन्दनयोः
त्रन्दनेषु