त्रन्दनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दनीया
त्रन्दनीये
त्रन्दनीयाः
सम्बोधन
त्रन्दनीये
त्रन्दनीये
त्रन्दनीयाः
द्वितीया
त्रन्दनीयाम्
त्रन्दनीये
त्रन्दनीयाः
तृतीया
त्रन्दनीयया
त्रन्दनीयाभ्याम्
त्रन्दनीयाभिः
चतुर्थी
त्रन्दनीयायै
त्रन्दनीयाभ्याम्
त्रन्दनीयाभ्यः
पञ्चमी
त्रन्दनीयायाः
त्रन्दनीयाभ्याम्
त्रन्दनीयाभ्यः
षष्ठी
त्रन्दनीयायाः
त्रन्दनीययोः
त्रन्दनीयानाम्
सप्तमी
त्रन्दनीयायाम्
त्रन्दनीययोः
त्रन्दनीयासु
 
एक
द्वि
बहु
प्रथमा
त्रन्दनीया
त्रन्दनीये
त्रन्दनीयाः
सम्बोधन
त्रन्दनीये
त्रन्दनीये
त्रन्दनीयाः
द्वितीया
त्रन्दनीयाम्
त्रन्दनीये
त्रन्दनीयाः
तृतीया
त्रन्दनीयया
त्रन्दनीयाभ्याम्
त्रन्दनीयाभिः
चतुर्थी
त्रन्दनीयायै
त्रन्दनीयाभ्याम्
त्रन्दनीयाभ्यः
पञ्चमी
त्रन्दनीयायाः
त्रन्दनीयाभ्याम्
त्रन्दनीयाभ्यः
षष्ठी
त्रन्दनीयायाः
त्रन्दनीययोः
त्रन्दनीयानाम्
सप्तमी
त्रन्दनीयायाम्
त्रन्दनीययोः
त्रन्दनीयासु


अन्याः