त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिष्यते
तित्रङ्गयिष्येते
तित्रङ्गयिष्यन्ते
मध्यम
तित्रङ्गयिष्यसे
तित्रङ्गयिष्येथे
तित्रङ्गयिष्यध्वे
उत्तम
तित्रङ्गयिष्ये
तित्रङ्गयिष्यावहे
तित्रङ्गयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूवे / तित्रङ्गयिषांबभूवे / तित्रङ्गयिषामाहे
तित्रङ्गयिषाञ्चक्राते / तित्रङ्गयिषांचक्राते / तित्रङ्गयिषाम्बभूवाते / तित्रङ्गयिषांबभूवाते / तित्रङ्गयिषामासाते
तित्रङ्गयिषाञ्चक्रिरे / तित्रङ्गयिषांचक्रिरे / तित्रङ्गयिषाम्बभूविरे / तित्रङ्गयिषांबभूविरे / तित्रङ्गयिषामासिरे
मध्यम
तित्रङ्गयिषाञ्चकृषे / तित्रङ्गयिषांचकृषे / तित्रङ्गयिषाम्बभूविषे / तित्रङ्गयिषांबभूविषे / तित्रङ्गयिषामासिषे
तित्रङ्गयिषाञ्चक्राथे / तित्रङ्गयिषांचक्राथे / तित्रङ्गयिषाम्बभूवाथे / तित्रङ्गयिषांबभूवाथे / तित्रङ्गयिषामासाथे
तित्रङ्गयिषाञ्चकृढ्वे / तित्रङ्गयिषांचकृढ्वे / तित्रङ्गयिषाम्बभूविध्वे / तित्रङ्गयिषांबभूविध्वे / तित्रङ्गयिषाम्बभूविढ्वे / तित्रङ्गयिषांबभूविढ्वे / तित्रङ्गयिषामासिध्वे
उत्तम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूवे / तित्रङ्गयिषांबभूवे / तित्रङ्गयिषामाहे
तित्रङ्गयिषाञ्चकृवहे / तित्रङ्गयिषांचकृवहे / तित्रङ्गयिषाम्बभूविवहे / तित्रङ्गयिषांबभूविवहे / तित्रङ्गयिषामासिवहे
तित्रङ्गयिषाञ्चकृमहे / तित्रङ्गयिषांचकृमहे / तित्रङ्गयिषाम्बभूविमहे / तित्रङ्गयिषांबभूविमहे / तित्रङ्गयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिता
तित्रङ्गयिषितारौ
तित्रङ्गयिषितारः
मध्यम
तित्रङ्गयिषितासे
तित्रङ्गयिषितासाथे
तित्रङ्गयिषिताध्वे
उत्तम
तित्रङ्गयिषिताहे
तित्रङ्गयिषितास्वहे
तित्रङ्गयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिष्यते
तित्रङ्गयिषिष्येते
तित्रङ्गयिषिष्यन्ते
मध्यम
तित्रङ्गयिषिष्यसे
तित्रङ्गयिषिष्येथे
तित्रङ्गयिषिष्यध्वे
उत्तम
तित्रङ्गयिषिष्ये
तित्रङ्गयिषिष्यावहे
तित्रङ्गयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिष्यताम्
तित्रङ्गयिष्येताम्
तित्रङ्गयिष्यन्ताम्
मध्यम
तित्रङ्गयिष्यस्व
तित्रङ्गयिष्येथाम्
तित्रङ्गयिष्यध्वम्
उत्तम
तित्रङ्गयिष्यै
तित्रङ्गयिष्यावहै
तित्रङ्गयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिष्यत
अतित्रङ्गयिष्येताम्
अतित्रङ्गयिष्यन्त
मध्यम
अतित्रङ्गयिष्यथाः
अतित्रङ्गयिष्येथाम्
अतित्रङ्गयिष्यध्वम्
उत्तम
अतित्रङ्गयिष्ये
अतित्रङ्गयिष्यावहि
अतित्रङ्गयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिष्येत
तित्रङ्गयिष्येयाताम्
तित्रङ्गयिष्येरन्
मध्यम
तित्रङ्गयिष्येथाः
तित्रङ्गयिष्येयाथाम्
तित्रङ्गयिष्येध्वम्
उत्तम
तित्रङ्गयिष्येय
तित्रङ्गयिष्येवहि
तित्रङ्गयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिषीष्ट
तित्रङ्गयिषिषीयास्ताम्
तित्रङ्गयिषिषीरन्
मध्यम
तित्रङ्गयिषिषीष्ठाः
तित्रङ्गयिषिषीयास्थाम्
तित्रङ्गयिषिषीध्वम्
उत्तम
तित्रङ्गयिषिषीय
तित्रङ्गयिषिषीवहि
तित्रङ्गयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषि
अतित्रङ्गयिषिषाताम्
अतित्रङ्गयिषिषत
मध्यम
अतित्रङ्गयिषिष्ठाः
अतित्रङ्गयिषिषाथाम्
अतित्रङ्गयिषिढ्वम्
उत्तम
अतित्रङ्गयिषिषि
अतित्रङ्गयिषिष्वहि
अतित्रङ्गयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषिष्यत
अतित्रङ्गयिषिष्येताम्
अतित्रङ्गयिषिष्यन्त
मध्यम
अतित्रङ्गयिषिष्यथाः
अतित्रङ्गयिषिष्येथाम्
अतित्रङ्गयिषिष्यध्वम्
उत्तम
अतित्रङ्गयिषिष्ये
अतित्रङ्गयिषिष्यावहि
अतित्रङ्गयिषिष्यामहि