त्रङ्गितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्गितव्या
त्रङ्गितव्ये
त्रङ्गितव्याः
सम्बोधन
त्रङ्गितव्ये
त्रङ्गितव्ये
त्रङ्गितव्याः
द्वितीया
त्रङ्गितव्याम्
त्रङ्गितव्ये
त्रङ्गितव्याः
तृतीया
त्रङ्गितव्यया
त्रङ्गितव्याभ्याम्
त्रङ्गितव्याभिः
चतुर्थी
त्रङ्गितव्यायै
त्रङ्गितव्याभ्याम्
त्रङ्गितव्याभ्यः
पञ्चमी
त्रङ्गितव्यायाः
त्रङ्गितव्याभ्याम्
त्रङ्गितव्याभ्यः
षष्ठी
त्रङ्गितव्यायाः
त्रङ्गितव्ययोः
त्रङ्गितव्यानाम्
सप्तमी
त्रङ्गितव्यायाम्
त्रङ्गितव्ययोः
त्रङ्गितव्यासु
 
एक
द्वि
बहु
प्रथमा
त्रङ्गितव्या
त्रङ्गितव्ये
त्रङ्गितव्याः
सम्बोधन
त्रङ्गितव्ये
त्रङ्गितव्ये
त्रङ्गितव्याः
द्वितीया
त्रङ्गितव्याम्
त्रङ्गितव्ये
त्रङ्गितव्याः
तृतीया
त्रङ्गितव्यया
त्रङ्गितव्याभ्याम्
त्रङ्गितव्याभिः
चतुर्थी
त्रङ्गितव्यायै
त्रङ्गितव्याभ्याम्
त्रङ्गितव्याभ्यः
पञ्चमी
त्रङ्गितव्यायाः
त्रङ्गितव्याभ्याम्
त्रङ्गितव्याभ्यः
षष्ठी
त्रङ्गितव्यायाः
त्रङ्गितव्ययोः
त्रङ्गितव्यानाम्
सप्तमी
त्रङ्गितव्यायाम्
त्रङ्गितव्ययोः
त्रङ्गितव्यासु


अन्याः