त्रङ्किका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्किका
त्रङ्किके
त्रङ्किकाः
सम्बोधन
त्रङ्किके
त्रङ्किके
त्रङ्किकाः
द्वितीया
त्रङ्किकाम्
त्रङ्किके
त्रङ्किकाः
तृतीया
त्रङ्किकया
त्रङ्किकाभ्याम्
त्रङ्किकाभिः
चतुर्थी
त्रङ्किकायै
त्रङ्किकाभ्याम्
त्रङ्किकाभ्यः
पञ्चमी
त्रङ्किकायाः
त्रङ्किकाभ्याम्
त्रङ्किकाभ्यः
षष्ठी
त्रङ्किकायाः
त्रङ्किकयोः
त्रङ्किकाणाम्
सप्तमी
त्रङ्किकायाम्
त्रङ्किकयोः
त्रङ्किकासु
 
एक
द्वि
बहु
प्रथमा
त्रङ्किका
त्रङ्किके
त्रङ्किकाः
सम्बोधन
त्रङ्किके
त्रङ्किके
त्रङ्किकाः
द्वितीया
त्रङ्किकाम्
त्रङ्किके
त्रङ्किकाः
तृतीया
त्रङ्किकया
त्रङ्किकाभ्याम्
त्रङ्किकाभिः
चतुर्थी
त्रङ्किकायै
त्रङ्किकाभ्याम्
त्रङ्किकाभ्यः
पञ्चमी
त्रङ्किकायाः
त्रङ्किकाभ्याम्
त्रङ्किकाभ्यः
षष्ठी
त्रङ्किकायाः
त्रङ्किकयोः
त्रङ्किकाणाम्
सप्तमी
त्रङ्किकायाम्
त्रङ्किकयोः
त्रङ्किकासु