त्रख् + यङ्लुक् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रख्यते
तात्रख्येते
तात्रख्यन्ते
मध्यम
तात्रख्यसे
तात्रख्येथे
तात्रख्यध्वे
उत्तम
तात्रख्ये
तात्रख्यावहे
तात्रख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवाते / तात्रखांबभूवाते / तात्रखामासाते
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूविरे / तात्रखांबभूविरे / तात्रखामासिरे
मध्यम
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविषे / तात्रखांबभूविषे / तात्रखामासिषे
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवाथे / तात्रखांबभूवाथे / तात्रखामासाथे
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूविध्वे / तात्रखांबभूविध्वे / तात्रखाम्बभूविढ्वे / तात्रखांबभूविढ्वे / तात्रखामासिध्वे
उत्तम
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविवहे / तात्रखांबभूविवहे / तात्रखामासिवहे
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविमहे / तात्रखांबभूविमहे / तात्रखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रखिता
तात्रखितारौ
तात्रखितारः
मध्यम
तात्रखितासे
तात्रखितासाथे
तात्रखिताध्वे
उत्तम
तात्रखिताहे
तात्रखितास्वहे
तात्रखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रखिष्यते
तात्रखिष्येते
तात्रखिष्यन्ते
मध्यम
तात्रखिष्यसे
तात्रखिष्येथे
तात्रखिष्यध्वे
उत्तम
तात्रखिष्ये
तात्रखिष्यावहे
तात्रखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रख्यताम्
तात्रख्येताम्
तात्रख्यन्ताम्
मध्यम
तात्रख्यस्व
तात्रख्येथाम्
तात्रख्यध्वम्
उत्तम
तात्रख्यै
तात्रख्यावहै
तात्रख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतात्रख्यत
अतात्रख्येताम्
अतात्रख्यन्त
मध्यम
अतात्रख्यथाः
अतात्रख्येथाम्
अतात्रख्यध्वम्
उत्तम
अतात्रख्ये
अतात्रख्यावहि
अतात्रख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रख्येत
तात्रख्येयाताम्
तात्रख्येरन्
मध्यम
तात्रख्येथाः
तात्रख्येयाथाम्
तात्रख्येध्वम्
उत्तम
तात्रख्येय
तात्रख्येवहि
तात्रख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रखिषीष्ट
तात्रखिषीयास्ताम्
तात्रखिषीरन्
मध्यम
तात्रखिषीष्ठाः
तात्रखिषीयास्थाम्
तात्रखिषीध्वम्
उत्तम
तात्रखिषीय
तात्रखिषीवहि
तात्रखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतात्राखि
अतात्रखिषाताम्
अतात्रखिषत
मध्यम
अतात्रखिष्ठाः
अतात्रखिषाथाम्
अतात्रखिढ्वम्
उत्तम
अतात्रखिषि
अतात्रखिष्वहि
अतात्रखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतात्रखिष्यत
अतात्रखिष्येताम्
अतात्रखिष्यन्त
मध्यम
अतात्रखिष्यथाः
अतात्रखिष्येथाम्
अतात्रखिष्यध्वम्
उत्तम
अतात्रखिष्ये
अतात्रखिष्यावहि
अतात्रखिष्यामहि