त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंस्यते
त्रंस्येते
त्रंस्यन्ते
मध्यम
त्रंस्यसे
त्रंस्येथे
त्रंस्यध्वे
उत्तम
त्रंस्ये
त्रंस्यावहे
त्रंस्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयाञ्चक्रे / त्रंसयांचक्रे / त्रंसयाम्बभूवे / त्रंसयांबभूवे / त्रंसयामाहे / तत्रंसे
त्रंसयाञ्चक्राते / त्रंसयांचक्राते / त्रंसयाम्बभूवाते / त्रंसयांबभूवाते / त्रंसयामासाते / तत्रंसाते
त्रंसयाञ्चक्रिरे / त्रंसयांचक्रिरे / त्रंसयाम्बभूविरे / त्रंसयांबभूविरे / त्रंसयामासिरे / तत्रंसिरे
मध्यम
त्रंसयाञ्चकृषे / त्रंसयांचकृषे / त्रंसयाम्बभूविषे / त्रंसयांबभूविषे / त्रंसयामासिषे / तत्रंसिषे
त्रंसयाञ्चक्राथे / त्रंसयांचक्राथे / त्रंसयाम्बभूवाथे / त्रंसयांबभूवाथे / त्रंसयामासाथे / तत्रंसाथे
त्रंसयाञ्चकृढ्वे / त्रंसयांचकृढ्वे / त्रंसयाम्बभूविध्वे / त्रंसयांबभूविध्वे / त्रंसयाम्बभूविढ्वे / त्रंसयांबभूविढ्वे / त्रंसयामासिध्वे / तत्रंसिध्वे
उत्तम
त्रंसयाञ्चक्रे / त्रंसयांचक्रे / त्रंसयाम्बभूवे / त्रंसयांबभूवे / त्रंसयामाहे / तत्रंसे
त्रंसयाञ्चकृवहे / त्रंसयांचकृवहे / त्रंसयाम्बभूविवहे / त्रंसयांबभूविवहे / त्रंसयामासिवहे / तत्रंसिवहे
त्रंसयाञ्चकृमहे / त्रंसयांचकृमहे / त्रंसयाम्बभूविमहे / त्रंसयांबभूविमहे / त्रंसयामासिमहे / तत्रंसिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसिता / त्रंसयिता
त्रंसितारौ / त्रंसयितारौ
त्रंसितारः / त्रंसयितारः
मध्यम
त्रंसितासे / त्रंसयितासे
त्रंसितासाथे / त्रंसयितासाथे
त्रंसिताध्वे / त्रंसयिताध्वे
उत्तम
त्रंसिताहे / त्रंसयिताहे
त्रंसितास्वहे / त्रंसयितास्वहे
त्रंसितास्महे / त्रंसयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसिष्यते / त्रंसयिष्यते
त्रंसिष्येते / त्रंसयिष्येते
त्रंसिष्यन्ते / त्रंसयिष्यन्ते
मध्यम
त्रंसिष्यसे / त्रंसयिष्यसे
त्रंसिष्येथे / त्रंसयिष्येथे
त्रंसिष्यध्वे / त्रंसयिष्यध्वे
उत्तम
त्रंसिष्ये / त्रंसयिष्ये
त्रंसिष्यावहे / त्रंसयिष्यावहे
त्रंसिष्यामहे / त्रंसयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंस्यताम्
त्रंस्येताम्
त्रंस्यन्ताम्
मध्यम
त्रंस्यस्व
त्रंस्येथाम्
त्रंस्यध्वम्
उत्तम
त्रंस्यै
त्रंस्यावहै
त्रंस्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रंस्यत
अत्रंस्येताम्
अत्रंस्यन्त
मध्यम
अत्रंस्यथाः
अत्रंस्येथाम्
अत्रंस्यध्वम्
उत्तम
अत्रंस्ये
अत्रंस्यावहि
अत्रंस्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंस्येत
त्रंस्येयाताम्
त्रंस्येरन्
मध्यम
त्रंस्येथाः
त्रंस्येयाथाम्
त्रंस्येध्वम्
उत्तम
त्रंस्येय
त्रंस्येवहि
त्रंस्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसिषीष्ट / त्रंसयिषीष्ट
त्रंसिषीयास्ताम् / त्रंसयिषीयास्ताम्
त्रंसिषीरन् / त्रंसयिषीरन्
मध्यम
त्रंसिषीष्ठाः / त्रंसयिषीष्ठाः
त्रंसिषीयास्थाम् / त्रंसयिषीयास्थाम्
त्रंसिषीध्वम् / त्रंसयिषीढ्वम् / त्रंसयिषीध्वम्
उत्तम
त्रंसिषीय / त्रंसयिषीय
त्रंसिषीवहि / त्रंसयिषीवहि
त्रंसिषीमहि / त्रंसयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रंसि
अत्रंसिषाताम् / अत्रंसयिषाताम्
अत्रंसिषत / अत्रंसयिषत
मध्यम
अत्रंसिष्ठाः / अत्रंसयिष्ठाः
अत्रंसिषाथाम् / अत्रंसयिषाथाम्
अत्रंसिढ्वम् / अत्रंसयिढ्वम् / अत्रंसयिध्वम्
उत्तम
अत्रंसिषि / अत्रंसयिषि
अत्रंसिष्वहि / अत्रंसयिष्वहि
अत्रंसिष्महि / अत्रंसयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रंसिष्यत / अत्रंसयिष्यत
अत्रंसिष्येताम् / अत्रंसयिष्येताम्
अत्रंसिष्यन्त / अत्रंसयिष्यन्त
मध्यम
अत्रंसिष्यथाः / अत्रंसयिष्यथाः
अत्रंसिष्येथाम् / अत्रंसयिष्येथाम्
अत्रंसिष्यध्वम् / अत्रंसयिष्यध्वम्
उत्तम
अत्रंसिष्ये / अत्रंसयिष्ये
अत्रंसिष्यावहि / अत्रंसयिष्यावहि
अत्रंसिष्यामहि / अत्रंसयिष्यामहि