तैव्रदारवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तैव्रदारवी
तैव्रदारव्यौ
तैव्रदारव्यः
सम्बोधन
तैव्रदारवि
तैव्रदारव्यौ
तैव्रदारव्यः
द्वितीया
तैव्रदारवीम्
तैव्रदारव्यौ
तैव्रदारवीः
तृतीया
तैव्रदारव्या
तैव्रदारवीभ्याम्
तैव्रदारवीभिः
चतुर्थी
तैव्रदारव्यै
तैव्रदारवीभ्याम्
तैव्रदारवीभ्यः
पञ्चमी
तैव्रदारव्याः
तैव्रदारवीभ्याम्
तैव्रदारवीभ्यः
षष्ठी
तैव्रदारव्याः
तैव्रदारव्योः
तैव्रदारवीणाम्
सप्तमी
तैव्रदारव्याम्
तैव्रदारव्योः
तैव्रदारवीषु
 
एक
द्वि
बहु
प्रथमा
तैव्रदारवी
तैव्रदारव्यौ
तैव्रदारव्यः
सम्बोधन
तैव्रदारवि
तैव्रदारव्यौ
तैव्रदारव्यः
द्वितीया
तैव्रदारवीम्
तैव्रदारव्यौ
तैव्रदारवीः
तृतीया
तैव्रदारव्या
तैव्रदारवीभ्याम्
तैव्रदारवीभिः
चतुर्थी
तैव्रदारव्यै
तैव्रदारवीभ्याम्
तैव्रदारवीभ्यः
पञ्चमी
तैव्रदारव्याः
तैव्रदारवीभ्याम्
तैव्रदारवीभ्यः
षष्ठी
तैव्रदारव्याः
तैव्रदारव्योः
तैव्रदारवीणाम्
सप्तमी
तैव्रदारव्याम्
तैव्रदारव्योः
तैव्रदारवीषु


अन्याः