तृणमय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृणमयम्
तृणमये
तृणमयानि
सम्बोधन
तृणमय
तृणमये
तृणमयानि
द्वितीया
तृणमयम्
तृणमये
तृणमयानि
तृतीया
तृणमयेन
तृणमयाभ्याम्
तृणमयैः
चतुर्थी
तृणमयाय
तृणमयाभ्याम्
तृणमयेभ्यः
पञ्चमी
तृणमयात् / तृणमयाद्
तृणमयाभ्याम्
तृणमयेभ्यः
षष्ठी
तृणमयस्य
तृणमययोः
तृणमयानाम्
सप्तमी
तृणमये
तृणमययोः
तृणमयेषु
 
एक
द्वि
बहु
प्रथमा
तृणमयम्
तृणमये
तृणमयानि
सम्बोधन
तृणमय
तृणमये
तृणमयानि
द्वितीया
तृणमयम्
तृणमये
तृणमयानि
तृतीया
तृणमयेन
तृणमयाभ्याम्
तृणमयैः
चतुर्थी
तृणमयाय
तृणमयाभ्याम्
तृणमयेभ्यः
पञ्चमी
तृणमयात् / तृणमयाद्
तृणमयाभ्याम्
तृणमयेभ्यः
षष्ठी
तृणमयस्य
तृणमययोः
तृणमयानाम्
सप्तमी
तृणमये
तृणमययोः
तृणमयेषु


अन्याः