तृणकीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृणकीया
तृणकीये
तृणकीयाः
सम्बोधन
तृणकीये
तृणकीये
तृणकीयाः
द्वितीया
तृणकीयाम्
तृणकीये
तृणकीयाः
तृतीया
तृणकीयया
तृणकीयाभ्याम्
तृणकीयाभिः
चतुर्थी
तृणकीयायै
तृणकीयाभ्याम्
तृणकीयाभ्यः
पञ्चमी
तृणकीयायाः
तृणकीयाभ्याम्
तृणकीयाभ्यः
षष्ठी
तृणकीयायाः
तृणकीययोः
तृणकीयानाम्
सप्तमी
तृणकीयायाम्
तृणकीययोः
तृणकीयासु
 
एक
द्वि
बहु
प्रथमा
तृणकीया
तृणकीये
तृणकीयाः
सम्बोधन
तृणकीये
तृणकीये
तृणकीयाः
द्वितीया
तृणकीयाम्
तृणकीये
तृणकीयाः
तृतीया
तृणकीयया
तृणकीयाभ्याम्
तृणकीयाभिः
चतुर्थी
तृणकीयायै
तृणकीयाभ्याम्
तृणकीयाभ्यः
पञ्चमी
तृणकीयायाः
तृणकीयाभ्याम्
तृणकीयाभ्यः
षष्ठी
तृणकीयायाः
तृणकीययोः
तृणकीयानाम्
सप्तमी
तृणकीयायाम्
तृणकीययोः
तृणकीयासु


अन्याः