तृढवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृढवत् / तृढवद्
तृढवती
तृढवन्ति
सम्बोधन
तृढवत् / तृढवद्
तृढवती
तृढवन्ति
द्वितीया
तृढवत् / तृढवद्
तृढवती
तृढवन्ति
तृतीया
तृढवता
तृढवद्भ्याम्
तृढवद्भिः
चतुर्थी
तृढवते
तृढवद्भ्याम्
तृढवद्भ्यः
पञ्चमी
तृढवतः
तृढवद्भ्याम्
तृढवद्भ्यः
षष्ठी
तृढवतः
तृढवतोः
तृढवताम्
सप्तमी
तृढवति
तृढवतोः
तृढवत्सु
 
एक
द्वि
बहु
प्रथमा
तृढवत् / तृढवद्
तृढवती
तृढवन्ति
सम्बोधन
तृढवत् / तृढवद्
तृढवती
तृढवन्ति
द्वितीया
तृढवत् / तृढवद्
तृढवती
तृढवन्ति
तृतीया
तृढवता
तृढवद्भ्याम्
तृढवद्भिः
चतुर्थी
तृढवते
तृढवद्भ्याम्
तृढवद्भ्यः
पञ्चमी
तृढवतः
तृढवद्भ्याम्
तृढवद्भ्यः
षष्ठी
तृढवतः
तृढवतोः
तृढवताम्
सप्तमी
तृढवति
तृढवतोः
तृढवत्सु


अन्याः