तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तूण्यते
तूण्येते
तूण्यन्ते
मध्यम
तूण्यसे
तूण्येथे
तूण्यध्वे
उत्तम
तूण्ये
तूण्यावहे
तूण्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणयाञ्चक्राते / तूणयांचक्राते / तूणयाम्बभूवाते / तूणयांबभूवाते / तूणयामासाते
तूणयाञ्चक्रिरे / तूणयांचक्रिरे / तूणयाम्बभूविरे / तूणयांबभूविरे / तूणयामासिरे
मध्यम
तूणयाञ्चकृषे / तूणयांचकृषे / तूणयाम्बभूविषे / तूणयांबभूविषे / तूणयामासिषे
तूणयाञ्चक्राथे / तूणयांचक्राथे / तूणयाम्बभूवाथे / तूणयांबभूवाथे / तूणयामासाथे
तूणयाञ्चकृढ्वे / तूणयांचकृढ्वे / तूणयाम्बभूविध्वे / तूणयांबभूविध्वे / तूणयाम्बभूविढ्वे / तूणयांबभूविढ्वे / तूणयामासिध्वे
उत्तम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणयाञ्चकृवहे / तूणयांचकृवहे / तूणयाम्बभूविवहे / तूणयांबभूविवहे / तूणयामासिवहे
तूणयाञ्चकृमहे / तूणयांचकृमहे / तूणयाम्बभूविमहे / तूणयांबभूविमहे / तूणयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तूणिता / तूणयिता
तूणितारौ / तूणयितारौ
तूणितारः / तूणयितारः
मध्यम
तूणितासे / तूणयितासे
तूणितासाथे / तूणयितासाथे
तूणिताध्वे / तूणयिताध्वे
उत्तम
तूणिताहे / तूणयिताहे
तूणितास्वहे / तूणयितास्वहे
तूणितास्महे / तूणयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तूणिष्यते / तूणयिष्यते
तूणिष्येते / तूणयिष्येते
तूणिष्यन्ते / तूणयिष्यन्ते
मध्यम
तूणिष्यसे / तूणयिष्यसे
तूणिष्येथे / तूणयिष्येथे
तूणिष्यध्वे / तूणयिष्यध्वे
उत्तम
तूणिष्ये / तूणयिष्ये
तूणिष्यावहे / तूणयिष्यावहे
तूणिष्यामहे / तूणयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तूण्यताम्
तूण्येताम्
तूण्यन्ताम्
मध्यम
तूण्यस्व
तूण्येथाम्
तूण्यध्वम्
उत्तम
तूण्यै
तूण्यावहै
तूण्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतूण्यत
अतूण्येताम्
अतूण्यन्त
मध्यम
अतूण्यथाः
अतूण्येथाम्
अतूण्यध्वम्
उत्तम
अतूण्ये
अतूण्यावहि
अतूण्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तूण्येत
तूण्येयाताम्
तूण्येरन्
मध्यम
तूण्येथाः
तूण्येयाथाम्
तूण्येध्वम्
उत्तम
तूण्येय
तूण्येवहि
तूण्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तूणिषीष्ट / तूणयिषीष्ट
तूणिषीयास्ताम् / तूणयिषीयास्ताम्
तूणिषीरन् / तूणयिषीरन्
मध्यम
तूणिषीष्ठाः / तूणयिषीष्ठाः
तूणिषीयास्थाम् / तूणयिषीयास्थाम्
तूणिषीध्वम् / तूणयिषीढ्वम् / तूणयिषीध्वम्
उत्तम
तूणिषीय / तूणयिषीय
तूणिषीवहि / तूणयिषीवहि
तूणिषीमहि / तूणयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतूणि
अतूणिषाताम् / अतूणयिषाताम्
अतूणिषत / अतूणयिषत
मध्यम
अतूणिष्ठाः / अतूणयिष्ठाः
अतूणिषाथाम् / अतूणयिषाथाम्
अतूणिढ्वम् / अतूणयिढ्वम् / अतूणयिध्वम्
उत्तम
अतूणिषि / अतूणयिषि
अतूणिष्वहि / अतूणयिष्वहि
अतूणिष्महि / अतूणयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतूणिष्यत / अतूणयिष्यत
अतूणिष्येताम् / अतूणयिष्येताम्
अतूणिष्यन्त / अतूणयिष्यन्त
मध्यम
अतूणिष्यथाः / अतूणयिष्यथाः
अतूणिष्येथाम् / अतूणयिष्येथाम्
अतूणिष्यध्वम् / अतूणयिष्यध्वम्
उत्तम
अतूणिष्ये / अतूणयिष्ये
अतूणिष्यावहि / अतूणयिष्यावहि
अतूणिष्यामहि / अतूणयिष्यामहि