तीक् + यङ्लुक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीक्यते
तेतीक्येते
तेतीक्यन्ते
मध्यम
तेतीक्यसे
तेतीक्येथे
तेतीक्यध्वे
उत्तम
तेतीक्ये
तेतीक्यावहे
तेतीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
तेतीकाञ्चक्राते / तेतीकांचक्राते / तेतीकाम्बभूवाते / तेतीकांबभूवाते / तेतीकामासाते
तेतीकाञ्चक्रिरे / तेतीकांचक्रिरे / तेतीकाम्बभूविरे / तेतीकांबभूविरे / तेतीकामासिरे
मध्यम
तेतीकाञ्चकृषे / तेतीकांचकृषे / तेतीकाम्बभूविषे / तेतीकांबभूविषे / तेतीकामासिषे
तेतीकाञ्चक्राथे / तेतीकांचक्राथे / तेतीकाम्बभूवाथे / तेतीकांबभूवाथे / तेतीकामासाथे
तेतीकाञ्चकृढ्वे / तेतीकांचकृढ्वे / तेतीकाम्बभूविध्वे / तेतीकांबभूविध्वे / तेतीकाम्बभूविढ्वे / तेतीकांबभूविढ्वे / तेतीकामासिध्वे
उत्तम
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
तेतीकाञ्चकृवहे / तेतीकांचकृवहे / तेतीकाम्बभूविवहे / तेतीकांबभूविवहे / तेतीकामासिवहे
तेतीकाञ्चकृमहे / तेतीकांचकृमहे / तेतीकाम्बभूविमहे / तेतीकांबभूविमहे / तेतीकामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीकिता
तेतीकितारौ
तेतीकितारः
मध्यम
तेतीकितासे
तेतीकितासाथे
तेतीकिताध्वे
उत्तम
तेतीकिताहे
तेतीकितास्वहे
तेतीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीकिष्यते
तेतीकिष्येते
तेतीकिष्यन्ते
मध्यम
तेतीकिष्यसे
तेतीकिष्येथे
तेतीकिष्यध्वे
उत्तम
तेतीकिष्ये
तेतीकिष्यावहे
तेतीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीक्यताम्
तेतीक्येताम्
तेतीक्यन्ताम्
मध्यम
तेतीक्यस्व
तेतीक्येथाम्
तेतीक्यध्वम्
उत्तम
तेतीक्यै
तेतीक्यावहै
तेतीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेतीक्यत
अतेतीक्येताम्
अतेतीक्यन्त
मध्यम
अतेतीक्यथाः
अतेतीक्येथाम्
अतेतीक्यध्वम्
उत्तम
अतेतीक्ये
अतेतीक्यावहि
अतेतीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीक्येत
तेतीक्येयाताम्
तेतीक्येरन्
मध्यम
तेतीक्येथाः
तेतीक्येयाथाम्
तेतीक्येध्वम्
उत्तम
तेतीक्येय
तेतीक्येवहि
तेतीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीकिषीष्ट
तेतीकिषीयास्ताम्
तेतीकिषीरन्
मध्यम
तेतीकिषीष्ठाः
तेतीकिषीयास्थाम्
तेतीकिषीध्वम्
उत्तम
तेतीकिषीय
तेतीकिषीवहि
तेतीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेतीकि
अतेतीकिषाताम्
अतेतीकिषत
मध्यम
अतेतीकिष्ठाः
अतेतीकिषाथाम्
अतेतीकिढ्वम्
उत्तम
अतेतीकिषि
अतेतीकिष्वहि
अतेतीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेतीकिष्यत
अतेतीकिष्येताम्
अतेतीकिष्यन्त
मध्यम
अतेतीकिष्यथाः
अतेतीकिष्येथाम्
अतेतीकिष्यध्वम्
उत्तम
अतेतीकिष्ये
अतेतीकिष्यावहि
अतेतीकिष्यामहि