तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तीक्यते
तीक्येते
तीक्यन्ते
मध्यम
तीक्यसे
तीक्येथे
तीक्यध्वे
उत्तम
तीक्ये
तीक्यावहे
तीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूवे / तीकयांबभूवे / तीकयामाहे
तीकयाञ्चक्राते / तीकयांचक्राते / तीकयाम्बभूवाते / तीकयांबभूवाते / तीकयामासाते
तीकयाञ्चक्रिरे / तीकयांचक्रिरे / तीकयाम्बभूविरे / तीकयांबभूविरे / तीकयामासिरे
मध्यम
तीकयाञ्चकृषे / तीकयांचकृषे / तीकयाम्बभूविषे / तीकयांबभूविषे / तीकयामासिषे
तीकयाञ्चक्राथे / तीकयांचक्राथे / तीकयाम्बभूवाथे / तीकयांबभूवाथे / तीकयामासाथे
तीकयाञ्चकृढ्वे / तीकयांचकृढ्वे / तीकयाम्बभूविध्वे / तीकयांबभूविध्वे / तीकयाम्बभूविढ्वे / तीकयांबभूविढ्वे / तीकयामासिध्वे
उत्तम
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूवे / तीकयांबभूवे / तीकयामाहे
तीकयाञ्चकृवहे / तीकयांचकृवहे / तीकयाम्बभूविवहे / तीकयांबभूविवहे / तीकयामासिवहे
तीकयाञ्चकृमहे / तीकयांचकृमहे / तीकयाम्बभूविमहे / तीकयांबभूविमहे / तीकयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तीकिता / तीकयिता
तीकितारौ / तीकयितारौ
तीकितारः / तीकयितारः
मध्यम
तीकितासे / तीकयितासे
तीकितासाथे / तीकयितासाथे
तीकिताध्वे / तीकयिताध्वे
उत्तम
तीकिताहे / तीकयिताहे
तीकितास्वहे / तीकयितास्वहे
तीकितास्महे / तीकयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तीकिष्यते / तीकयिष्यते
तीकिष्येते / तीकयिष्येते
तीकिष्यन्ते / तीकयिष्यन्ते
मध्यम
तीकिष्यसे / तीकयिष्यसे
तीकिष्येथे / तीकयिष्येथे
तीकिष्यध्वे / तीकयिष्यध्वे
उत्तम
तीकिष्ये / तीकयिष्ये
तीकिष्यावहे / तीकयिष्यावहे
तीकिष्यामहे / तीकयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तीक्यताम्
तीक्येताम्
तीक्यन्ताम्
मध्यम
तीक्यस्व
तीक्येथाम्
तीक्यध्वम्
उत्तम
तीक्यै
तीक्यावहै
तीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीक्यत
अतीक्येताम्
अतीक्यन्त
मध्यम
अतीक्यथाः
अतीक्येथाम्
अतीक्यध्वम्
उत्तम
अतीक्ये
अतीक्यावहि
अतीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तीक्येत
तीक्येयाताम्
तीक्येरन्
मध्यम
तीक्येथाः
तीक्येयाथाम्
तीक्येध्वम्
उत्तम
तीक्येय
तीक्येवहि
तीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तीकिषीष्ट / तीकयिषीष्ट
तीकिषीयास्ताम् / तीकयिषीयास्ताम्
तीकिषीरन् / तीकयिषीरन्
मध्यम
तीकिषीष्ठाः / तीकयिषीष्ठाः
तीकिषीयास्थाम् / तीकयिषीयास्थाम्
तीकिषीध्वम् / तीकयिषीढ्वम् / तीकयिषीध्वम्
उत्तम
तीकिषीय / तीकयिषीय
तीकिषीवहि / तीकयिषीवहि
तीकिषीमहि / तीकयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीकि
अतीकिषाताम् / अतीकयिषाताम्
अतीकिषत / अतीकयिषत
मध्यम
अतीकिष्ठाः / अतीकयिष्ठाः
अतीकिषाथाम् / अतीकयिषाथाम्
अतीकिढ्वम् / अतीकयिढ्वम् / अतीकयिध्वम्
उत्तम
अतीकिषि / अतीकयिषि
अतीकिष्वहि / अतीकयिष्वहि
अतीकिष्महि / अतीकयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीकिष्यत / अतीकयिष्यत
अतीकिष्येताम् / अतीकयिष्येताम्
अतीकिष्यन्त / अतीकयिष्यन्त
मध्यम
अतीकिष्यथाः / अतीकयिष्यथाः
अतीकिष्येथाम् / अतीकयिष्येथाम्
अतीकिष्यध्वम् / अतीकयिष्यध्वम्
उत्तम
अतीकिष्ये / अतीकयिष्ये
अतीकिष्यावहि / अतीकयिष्यावहि
अतीकिष्यामहि / अतीकयिष्यामहि