तिल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिल्यः
तिल्यौ
तिल्याः
सम्बोधन
तिल्य
तिल्यौ
तिल्याः
द्वितीया
तिल्यम्
तिल्यौ
तिल्यान्
तृतीया
तिल्येन
तिल्याभ्याम्
तिल्यैः
चतुर्थी
तिल्याय
तिल्याभ्याम्
तिल्येभ्यः
पञ्चमी
तिल्यात् / तिल्याद्
तिल्याभ्याम्
तिल्येभ्यः
षष्ठी
तिल्यस्य
तिल्ययोः
तिल्यानाम्
सप्तमी
तिल्ये
तिल्ययोः
तिल्येषु
 
एक
द्वि
बहु
प्रथमा
तिल्यः
तिल्यौ
तिल्याः
सम्बोधन
तिल्य
तिल्यौ
तिल्याः
द्वितीया
तिल्यम्
तिल्यौ
तिल्यान्
तृतीया
तिल्येन
तिल्याभ्याम्
तिल्यैः
चतुर्थी
तिल्याय
तिल्याभ्याम्
तिल्येभ्यः
पञ्चमी
तिल्यात् / तिल्याद्
तिल्याभ्याम्
तिल्येभ्यः
षष्ठी
तिल्यस्य
तिल्ययोः
तिल्यानाम्
सप्तमी
तिल्ये
तिल्ययोः
तिल्येषु


अन्याः