तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिकः
तिकौ
तिकाः
सम्बोधन
तिक
तिकौ
तिकाः
द्वितीया
तिकम्
तिकौ
तिकान्
तृतीया
तिकेन
तिकाभ्याम्
तिकैः
चतुर्थी
तिकाय
तिकाभ्याम्
तिकेभ्यः
पञ्चमी
तिकात् / तिकाद्
तिकाभ्याम्
तिकेभ्यः
षष्ठी
तिकस्य
तिकयोः
तिकानाम्
सप्तमी
तिके
तिकयोः
तिकेषु
 
एक
द्वि
बहु
प्रथमा
तिकः
तिकौ
तिकाः
सम्बोधन
तिक
तिकौ
तिकाः
द्वितीया
तिकम्
तिकौ
तिकान्
तृतीया
तिकेन
तिकाभ्याम्
तिकैः
चतुर्थी
तिकाय
तिकाभ्याम्
तिकेभ्यः
पञ्चमी
तिकात् / तिकाद्
तिकाभ्याम्
तिकेभ्यः
षष्ठी
तिकस्य
तिकयोः
तिकानाम्
सप्तमी
तिके
तिकयोः
तिकेषु


अन्याः