तिकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिकीयम्
तिकीये
तिकीयानि
सम्बोधन
तिकीय
तिकीये
तिकीयानि
द्वितीया
तिकीयम्
तिकीये
तिकीयानि
तृतीया
तिकीयेन
तिकीयाभ्याम्
तिकीयैः
चतुर्थी
तिकीयाय
तिकीयाभ्याम्
तिकीयेभ्यः
पञ्चमी
तिकीयात् / तिकीयाद्
तिकीयाभ्याम्
तिकीयेभ्यः
षष्ठी
तिकीयस्य
तिकीययोः
तिकीयानाम्
सप्तमी
तिकीये
तिकीययोः
तिकीयेषु
 
एक
द्वि
बहु
प्रथमा
तिकीयम्
तिकीये
तिकीयानि
सम्बोधन
तिकीय
तिकीये
तिकीयानि
द्वितीया
तिकीयम्
तिकीये
तिकीयानि
तृतीया
तिकीयेन
तिकीयाभ्याम्
तिकीयैः
चतुर्थी
तिकीयाय
तिकीयाभ्याम्
तिकीयेभ्यः
पञ्चमी
तिकीयात् / तिकीयाद्
तिकीयाभ्याम्
तिकीयेभ्यः
षष्ठी
तिकीयस्य
तिकीययोः
तिकीयानाम्
सप्तमी
तिकीये
तिकीययोः
तिकीयेषु


अन्याः