ताण्ड्यिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ताण्ड्यी
ताण्ड्यिनौ
ताण्ड्यिनः
द्वितीया
ताण्ड्यिनम्
ताण्ड्यिनौ
ताण्ड्यिनः
तृतीया
ताण्ड्यिना
ताण्ड्यिभ्याम्
ताण्ड्यिभिः
चतुर्थी
ताण्ड्यिने
ताण्ड्यिभ्याम्
ताण्ड्यिभ्यः
पञ्चमी
ताण्ड्यिनः
ताण्ड्यिभ्याम्
ताण्ड्यिभ्यः
षष्ठी
ताण्ड्यिनः
ताण्ड्यिनोः
ताण्ड्यिनाम्
सप्तमी
ताण्ड्यिनि
ताण्ड्यिनोः
ताण्ड्यिषु
 
एक
द्वि
बहु
प्रथमा
ताण्ड्यी
ताण्ड्यिनौ
ताण्ड्यिनः
द्वितीया
ताण्ड्यिनम्
ताण्ड्यिनौ
ताण्ड्यिनः
तृतीया
ताण्ड्यिना
ताण्ड्यिभ्याम्
ताण्ड्यिभिः
चतुर्थी
ताण्ड्यिने
ताण्ड्यिभ्याम्
ताण्ड्यिभ्यः
पञ्चमी
ताण्ड्यिनः
ताण्ड्यिभ्याम्
ताण्ड्यिभ्यः
षष्ठी
ताण्ड्यिनः
ताण्ड्यिनोः
ताण्ड्यिनाम्
सप्तमी
ताण्ड्यिनि
ताण्ड्यिनोः
ताण्ड्यिषु