ताक्ष्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ताक्ष्णः
ताक्ष्णौ
ताक्ष्णाः
सम्बोधन
ताक्ष्ण
ताक्ष्णौ
ताक्ष्णाः
द्वितीया
ताक्ष्णम्
ताक्ष्णौ
ताक्ष्णान्
तृतीया
ताक्ष्णेन
ताक्ष्णाभ्याम्
ताक्ष्णैः
चतुर्थी
ताक्ष्णाय
ताक्ष्णाभ्याम्
ताक्ष्णेभ्यः
पञ्चमी
ताक्ष्णात् / ताक्ष्णाद्
ताक्ष्णाभ्याम्
ताक्ष्णेभ्यः
षष्ठी
ताक्ष्णस्य
ताक्ष्णयोः
ताक्ष्णानाम्
सप्तमी
ताक्ष्णे
ताक्ष्णयोः
ताक्ष्णेषु
 
एक
द्वि
बहु
प्रथमा
ताक्ष्णः
ताक्ष्णौ
ताक्ष्णाः
सम्बोधन
ताक्ष्ण
ताक्ष्णौ
ताक्ष्णाः
द्वितीया
ताक्ष्णम्
ताक्ष्णौ
ताक्ष्णान्
तृतीया
ताक्ष्णेन
ताक्ष्णाभ्याम्
ताक्ष्णैः
चतुर्थी
ताक्ष्णाय
ताक्ष्णाभ्याम्
ताक्ष्णेभ्यः
पञ्चमी
ताक्ष्णात् / ताक्ष्णाद्
ताक्ष्णाभ्याम्
ताक्ष्णेभ्यः
षष्ठी
ताक्ष्णस्य
ताक्ष्णयोः
ताक्ष्णानाम्
सप्तमी
ताक्ष्णे
ताक्ष्णयोः
ताक्ष्णेषु