ताक्षशिल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ताक्षशिलः
ताक्षशिलौ
ताक्षशिलाः
सम्बोधन
ताक्षशिल
ताक्षशिलौ
ताक्षशिलाः
द्वितीया
ताक्षशिलम्
ताक्षशिलौ
ताक्षशिलान्
तृतीया
ताक्षशिलेन
ताक्षशिलाभ्याम्
ताक्षशिलैः
चतुर्थी
ताक्षशिलाय
ताक्षशिलाभ्याम्
ताक्षशिलेभ्यः
पञ्चमी
ताक्षशिलात् / ताक्षशिलाद्
ताक्षशिलाभ्याम्
ताक्षशिलेभ्यः
षष्ठी
ताक्षशिलस्य
ताक्षशिलयोः
ताक्षशिलानाम्
सप्तमी
ताक्षशिले
ताक्षशिलयोः
ताक्षशिलेषु
 
एक
द्वि
बहु
प्रथमा
ताक्षशिलः
ताक्षशिलौ
ताक्षशिलाः
सम्बोधन
ताक्षशिल
ताक्षशिलौ
ताक्षशिलाः
द्वितीया
ताक्षशिलम्
ताक्षशिलौ
ताक्षशिलान्
तृतीया
ताक्षशिलेन
ताक्षशिलाभ्याम्
ताक्षशिलैः
चतुर्थी
ताक्षशिलाय
ताक्षशिलाभ्याम्
ताक्षशिलेभ्यः
पञ्चमी
ताक्षशिलात् / ताक्षशिलाद्
ताक्षशिलाभ्याम्
ताक्षशिलेभ्यः
षष्ठी
ताक्षशिलस्य
ताक्षशिलयोः
ताक्षशिलानाम्
सप्तमी
ताक्षशिले
ताक्षशिलयोः
ताक्षशिलेषु


अन्याः