तस्थिवस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तस्थिवत् / तस्थिवद्
तस्थुषी
तस्थिवांसि
सम्बोधन
तस्थिवत् / तस्थिवद्
तस्थुषी
तस्थिवांसि
द्वितीया
तस्थिवत् / तस्थिवद्
तस्थुषी
तस्थिवांसि
तृतीया
तस्थुषा
तस्थिवद्भ्याम्
तस्थिवद्भिः
चतुर्थी
तस्थुषे
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
पञ्चमी
तस्थुषः
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
षष्ठी
तस्थुषः
तस्थुषोः
तस्थुषाम्
सप्तमी
तस्थुषि
तस्थुषोः
तस्थिवत्सु
 
एक
द्वि
बहु
प्रथमा
तस्थिवत् / तस्थिवद्
तस्थुषी
तस्थिवांसि
सम्बोधन
तस्थिवत् / तस्थिवद्
तस्थुषी
तस्थिवांसि
द्वितीया
तस्थिवत् / तस्थिवद्
तस्थुषी
तस्थिवांसि
तृतीया
तस्थुषा
तस्थिवद्भ्याम्
तस्थिवद्भिः
चतुर्थी
तस्थुषे
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
पञ्चमी
तस्थुषः
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
षष्ठी
तस्थुषः
तस्थुषोः
तस्थुषाम्
सप्तमी
तस्थुषि
तस्थुषोः
तस्थिवत्सु


अन्याः