तर्द् + यङ्लुक् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्द्यते
तातर्द्येते
तातर्द्यन्ते
मध्यम
तातर्द्यसे
तातर्द्येथे
तातर्द्यध्वे
उत्तम
तातर्द्ये
तातर्द्यावहे
तातर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
तातर्दाञ्चक्राते / तातर्दांचक्राते / तातर्दाम्बभूवाते / तातर्दांबभूवाते / तातर्दामासाते
तातर्दाञ्चक्रिरे / तातर्दांचक्रिरे / तातर्दाम्बभूविरे / तातर्दांबभूविरे / तातर्दामासिरे
मध्यम
तातर्दाञ्चकृषे / तातर्दांचकृषे / तातर्दाम्बभूविषे / तातर्दांबभूविषे / तातर्दामासिषे
तातर्दाञ्चक्राथे / तातर्दांचक्राथे / तातर्दाम्बभूवाथे / तातर्दांबभूवाथे / तातर्दामासाथे
तातर्दाञ्चकृढ्वे / तातर्दांचकृढ्वे / तातर्दाम्बभूविध्वे / तातर्दांबभूविध्वे / तातर्दाम्बभूविढ्वे / तातर्दांबभूविढ्वे / तातर्दामासिध्वे
उत्तम
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
तातर्दाञ्चकृवहे / तातर्दांचकृवहे / तातर्दाम्बभूविवहे / तातर्दांबभूविवहे / तातर्दामासिवहे
तातर्दाञ्चकृमहे / तातर्दांचकृमहे / तातर्दाम्बभूविमहे / तातर्दांबभूविमहे / तातर्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्दिता
तातर्दितारौ
तातर्दितारः
मध्यम
तातर्दितासे
तातर्दितासाथे
तातर्दिताध्वे
उत्तम
तातर्दिताहे
तातर्दितास्वहे
तातर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्दिष्यते
तातर्दिष्येते
तातर्दिष्यन्ते
मध्यम
तातर्दिष्यसे
तातर्दिष्येथे
तातर्दिष्यध्वे
उत्तम
तातर्दिष्ये
तातर्दिष्यावहे
तातर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्द्यताम्
तातर्द्येताम्
तातर्द्यन्ताम्
मध्यम
तातर्द्यस्व
तातर्द्येथाम्
तातर्द्यध्वम्
उत्तम
तातर्द्यै
तातर्द्यावहै
तातर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातर्द्यत
अतातर्द्येताम्
अतातर्द्यन्त
मध्यम
अतातर्द्यथाः
अतातर्द्येथाम्
अतातर्द्यध्वम्
उत्तम
अतातर्द्ये
अतातर्द्यावहि
अतातर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्द्येत
तातर्द्येयाताम्
तातर्द्येरन्
मध्यम
तातर्द्येथाः
तातर्द्येयाथाम्
तातर्द्येध्वम्
उत्तम
तातर्द्येय
तातर्द्येवहि
तातर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्दिषीष्ट
तातर्दिषीयास्ताम्
तातर्दिषीरन्
मध्यम
तातर्दिषीष्ठाः
तातर्दिषीयास्थाम्
तातर्दिषीध्वम्
उत्तम
तातर्दिषीय
तातर्दिषीवहि
तातर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातर्दि
अतातर्दिषाताम्
अतातर्दिषत
मध्यम
अतातर्दिष्ठाः
अतातर्दिषाथाम्
अतातर्दिढ्वम्
उत्तम
अतातर्दिषि
अतातर्दिष्वहि
अतातर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातर्दिष्यत
अतातर्दिष्येताम्
अतातर्दिष्यन्त
मध्यम
अतातर्दिष्यथाः
अतातर्दिष्येथाम्
अतातर्दिष्यध्वम्
उत्तम
अतातर्दिष्ये
अतातर्दिष्यावहि
अतातर्दिष्यामहि