तमस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तमः
तमसी
तमांसि
सम्बोधन
तमः
तमसी
तमांसि
द्वितीया
तमः
तमसी
तमांसि
तृतीया
तमसा
तमोभ्याम्
तमोभिः
चतुर्थी
तमसे
तमोभ्याम्
तमोभ्यः
पञ्चमी
तमसः
तमोभ्याम्
तमोभ्यः
षष्ठी
तमसः
तमसोः
तमसाम्
सप्तमी
तमसि
तमसोः
तमःसु / तमस्सु
 
एक
द्वि
बहु
प्रथमा
तमः
तमसी
तमांसि
सम्बोधन
तमः
तमसी
तमांसि
द्वितीया
तमः
तमसी
तमांसि
तृतीया
तमसा
तमोभ्याम्
तमोभिः
चतुर्थी
तमसे
तमोभ्याम्
तमोभ्यः
पञ्चमी
तमसः
तमोभ्याम्
तमोभ्यः
षष्ठी
तमसः
तमसोः
तमसाम्
सप्तमी
तमसि
तमसोः
तमःसु / तमस्सु